SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४४ www.kobatirth.org काव्यमाला | रङ्गावलीध्वजपटोच्छ्रयतोरणादिव्यग्रे निधीश्वरपरिग्रहचक्रवाले । उद्वेलनोलसित रत्नरुचा हसद्भि निर्यामिकैरिव चिराञ्चलितं निधानैः ॥ २८ ॥ जाते जगत्रयगुरौ गरिमाम्बुराशिनीरान्तरान्तरितविश्वमहिनि तत्र । कोऽन्यस्य राज्यमहिमेति किल प्रभावशक्त्या हतं हरिहयासनमाप कम्पम् ॥ २९ ॥ तत्कम्पकारणमवेक्षितुमक्षमाणि ज्ञात्वा शतान्यपि दशोज्ज्वललोचनानाम् | अत्यन्तविस्मयरसोत्सुकचित्तवृत्ति १. लडहः सुन्दरः, - Acharya Shri Kailassagarsuri Gyanmandir रिन्द्रोऽवधिं समुदमीलयदेकनेत्राम् ॥ ३० ॥ तेनाकलय्य जिनजन्म जवेन पीठा दुत्थाय तद्दिशि पदान्यपि सप्त गत्वा । देवो दिवस्तमभिवन्द्य मुद्राभिषेक्तं प्रस्थानदुन्दुभिमदापयत क्षणेन ॥ ३१ ॥ उन्निद्रयन्निव चिराय शयालुधर्म तस्य ध्वनिर्भरितभूरिविमानरन्ध्रः । हर्म्याणि मेदुरतरोऽपि सुरासुराणां द्राक्पारितोषकमिवार्थयितुं जगाम ॥ ३२ ॥ ते षोडशाभरणभूषितदिव्यदेहाः स्वस्वोरुवाहनजुषः सपरिग्रहाच | छन जैनगुणसंततिकृष्यमाणा लुर्बलादिव दशापि दिशामधीशाः ॥ ३३ ॥ स्वर्दन्तिनं तदनु दन्तसरः सरोजराजीनटल्डहनाकवधूनिकायम् । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy