SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ सर्गः] धर्मशर्माभ्युदयम् । नोर्वीशमौलिमणिमालिकयाज्ञयैव लक्ष्म्या पुनर्नियतमात्मसमीचकार ॥ २१ ॥ ते गन्धवारिविरजीकृतराजवर्त्म- न्यभ्राददभ्रघृणयो मणयो निपेतुः । यैस्तत्क्षणोप्तसुकृतद्रुमबीजपुञ्ज निर्यत्प्ररोहनिकराठतिरन्वकारि ॥ २२ ॥ उत्क्षिप्तकेतुपटपल्लवितान्तरिक्षे चिक्षेप तीक्ष्णरुचिरत्र पुरे न पादान् । मन्ये पतत्रिदशपुष्परसप्रवाह संदोहपिच्छिलपथच्छलपातभीतः ॥ २३ ।। संवाहयन्निव मनाविचरबन्धमुक्ता स्त्वङ्गद्विसंस्थुलपदाः प्रतिपक्षवन्दीः । मन्दारदाममधुसीकरभारवाही मन्दोऽतिमन्दगतिरत्र बभूव वायुः ॥ २४ ॥ तौर्यों ध्वनिः प्रतिगृहं लयशालि नृत्तं ___ गीतं च चारुमधुरा नवतोरणश्रीः । इत्याद्यनेकपरमोत्सवकेलिपात्रं ___ द्रागेकगोत्रमिव भूत्रितयं बभूव ॥ २५ ॥ शुभ्रं नभोऽभवदभूदपकण्टका भू भक्त्येव भानुरभिगम्यरुचिर्बभूव । आरोग्यवानजनि जानपदोऽपि लोक स्तत्कि न यत्सुखनिमित्तमभृत्तदानीम् ॥ २६ ॥ स्नाता इवातिशयशालिनि पुण्यतीर्थ तस्मिन्रजोव्यपगमात्सहसा प्रसन्नाः । एप्यन्निजप्रणयिनां त्रिदिवात्तदानीं संयोगयोग्यसमयाः ककुभो बभूवुः ॥ २७ ॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy