SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। दैवादवाप्य तपनीयनिधानकुम्भी साशङ्करङ्ककुलमूलकुटुम्बिनीव ॥ २ ॥ अन्तर्वपुः प्रणयिनः परमेश्वरस्य निर्यद्यशोभिरिव सा परिरभ्यमाणा । स्वल्पैरहोभिरभितो घनसारसार क्लृप्तोपदेहमिव देहमुवाह देवी ॥ ३ ॥ तृष्णाम्बुधेरपरपारमुपागतं च निर्बन्धनं च तनयं जनयिष्यतीयम् । तेनावरुद्धकलकेलिशकुन्तमुक्ति मुक्त्वान्यवस्तुषु बबन्ध न दोहदानि ॥ ४ ॥ वृद्धि परामुदरमाप यथायथास्याः श्यामाननः स्तनभरोऽपि तथातथाभूत् । यहा नितान्तकठिनां प्रकृति भजन्तो मध्यस्थमप्युदयिनं न जडाः सहन्ते ॥ ५ ॥ तस्याः कपोलफलके स्फटिकाश्मकान्तौ __ कंदर्पदर्पण इव प्रतिबिम्बिताङ्गः । रात्रावलक्ष्यत जनैर्यदि लाञ्छनेन श्रीकण्ठकण्ठजरठच्छविना मृगाङ्कः ॥ ६ ॥ एकेन तेने बलिना स्वबलेन तस्या भङ्क्त्वा बलित्रयमवर्धत मध्यदेशः । तेनैव संमदरसेन सुहृत्तदाभू दत्यन्तपीवरतरः कुचकुम्भभारः ॥ ७ ॥ उत्खातपकिलबिसाविव राजहंसौ __शुभ्रौ सभृङ्गवदनाविव पद्मकोपौ । १. भूमितलादेवानुकूल्येन लब्धसुवर्णकलशा मा कश्चिद्धापादिति भयाकुला दरिद्रगहिणीव. २. तेन गर्भस्थेन. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy