SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ सर्गः] धर्मशर्माभ्युदयम् । इत्थं तदर्थकथया हृदि कुल्ययेव श्रोत्रान्तरप्रहितया हृदयेश्वरेण । देवी प्रमोदसलिलैरभिषिच्यमाना ____वप्रावनीव विलसत्पुलकाङ्कुराभूत् ॥ ८७ ॥ स श्रीमानहमिन्द्र इत्यभिधया देवस्त्रयस्त्रिंशतो दन्वद्भिः प्रमितायुषो व्यपगमे सर्वार्थसिद्धेश्युतः । चन्द्रे बिभ्रति रेवतीप्रणयतां वैशाखकष्णत्रयो__दश्यां गर्भमवातरत्करितनुः श्रीसुव्रतायास्तदा ॥ ८ ॥ आगत्यासनकम्पकल्पितचमत्काराः सुराः सर्वतो जम्भारातिपुरःसराः सपदि तां गर्भे जिनं विभ्रतीम् । स्तोत्रैस्तुष्टुवुरिष्टभूषणचयैरानचुरुच्चैर्जगु भक्त्या नेमुरनर्तिपुर्नवरसैस्तत्कि न यत्ते व्यधुः ॥ ८९ ॥ अहमिह मेहमीहे यावदुच्चैविधातुं ___ कथमिव पुरुहूतोत्पादितं तावदीक्षे । इति मनसि विलक्षं तं क्षितीशं सरत्न त्रिदशकुसुमवृष्टिच्छद्मना द्यौरहासीत् ॥ ९० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चमः सर्गः । षष्ठः सर्गः। सा भारतीव चतुरातिगभीरमर्थ वेलेव गूढमणिमण्डलमम्बुराशेः । पौरंदरी दिगिव मेरुतिरोहितेन्दु ___ गर्भ तदा नृपवधूर्दधती रराज ॥ १॥ सामादरादुदरिणी रहसि प्रहृष्टा ___ दृष्टिः प्रतिक्षणमुदैक्षतभूमिभर्तुः । १. क्षेत्रभूमिरिव, २. उत्सवम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy