SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्तिमुक्तावली । फलति कलितश्रेयः श्रेणीप्रसून परम्परः प्रशमपयसा सिक्तो मुक्ति तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्ति प्रकोपहविर्भुजो भजति लभते भस्मीभावं तदा विफलोदयः ॥ ४६ ॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् | कीर्ति कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ ४७ ॥ यो धर्म दहति द्रुमं दव इवोन्मनाति नीति लतां दन्तीवेन्दुकलां विधुंतुद इव क्लिश्नाति कीर्ति नृणाम् । स्वार्थ वायुरिवाम्बुदं विघटयत्युल्लासयत्यापदं तृणां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥ ४८ ॥ अथ मानप्रक्रमः । यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मि शिष्टाभिरुचितगुणग्रामनामापि नास्ति । यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं तं मानाद्रि परिहर दुरारोहमौचित्यवृत्तेः ॥ ४९ ॥ शमालानं भञ्जन्विमलमतिनाडीं विघटय ४३ For Private and Personal Use Only न्किरन्दुर्वाक्पांशुत्करमगणयन्नागमसृणिम् । भ्रमन्नुर्व्या स्वैरं विनयवनवीथीं विदलय ञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव ॥ ५० ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्ति कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम् ॥ ११ ॥ मुष्णाति यः कृतसमस्तसमीहितार्थ संजीवनं विनयजीवितमङ्गभाजाम् ।
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy