SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सिद्धिप्रियस्तोत्रम् | संवृद्धधर्मसुधिया कविराजमानः (१) क्षिप्रं करोतु यशसा स विराजमानः ॥ २ ॥ श्रुत्वा वचांसि तव संभवकोमलानि नो तृप्यति प्रवरसंभव कोऽमलानि । देवप्रमुक्तसुमनोभवनाशनानि Acharya Shri Kailassagarsuri Gyanmandir स्वार्थस्य संसृतिमनोभवनाशनानि ॥ ३ ॥ यस्मिन्विभाति कलहंसरवैरशोक छिन्द्यात्स भिन्नभवमत्सरवैरशोकः । देवोऽभिनन्दनजिनो गुरु मेघजालं शम्पेव पर्वततटं गुरुमेघजालम् ॥ ४ ॥ येन स्तुतोऽसि गतकुन्तल तापहार चक्रासिचापशरकुन्तलतापहार । भव्य प्रभो सुमतिनाथ वैरानतेन कामाश्रिता सुमतिनाथ वरा न तेन ॥ १ ॥ मोहप्रमादमद कोपरतापनाशः (?) पञ्चेन्द्रियाश्वदमकोsपरतापनाशः । पद्मप्रभुर्दिशतु मे कमलां वराणां मुक्तात्मनां विगतशोकमलाम्बराणाम् || ६ || ये त्वां नमन्ति विनयेन महीनभोगाः श्रीमत्सुपार्श्व विनैयेनमहीनभोगाः । ते भक्तभव्यसुरलोक विमानमाया ईशा भवन्ति सुरलोकविमानमायाः ॥ ७ ॥ आकर्ण्य तावकवचोऽवनिनायकोऽपि शान्ति मनः समधियावनिनाय कोपि । For Private and Personal Use Only ३१ १. संभवेति जिननाम. २. हे देव प्रमुक्तसुमनोभवन, अश ( स )नानि प्रेरकाणि स्वार्थस्य. ३. हे वर, आनतेन. ४. लक्ष्मी: ५. विनयस्येनं प्रभुम् अहीनभोगाः ६. देवलोकव्योमयानश्रियः ७. कोपयुक्तं मनः शान्तिमवनिनाय.
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy