SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | पूर्वाणि यावोगफलोदयमवधिज्ञानेन ज्ञात्वा परिणीतवान् स्वामिनो जन्मतः पट पूर्वलक्षेषु मंजू गौबाहुयोर्जीवौ सर्वार्थसिहितयुतौ सुमंगलागर्ने समागतो. सा सुमंगला देवी च चतु देश स्वमानादीत. सुनंदापि तदानीं तौ सुबाहु ? महापीठजीवौ दिवच्युतावुदरे दधौ. ते ९३ पिपल्यौ प्रीते युग्मं प्रसूते. सुमंगलायाः सुतस्य जरत इति, पुत्र्या ब्राह्मीति, सुनंदायाः सुतस्य बाहुबलीति, पुत्र्याश्व सुंदरीति नामानि दत्तानि पुनरेकोनपंचापुत्रयुग्मानि सुमंगलात. एवं क्रमेण विंशतिपूर्वक्षेषु गतेषु सौधर्मेण स राज्ये स्थापितः ततस्त्रिपष्टिलक्षपूर्वापि स राज्यश्रियं बुजे. ततो भरतस्य राज्यं दत्वा सांवत्सरिकं दानं च दत्वा स्वामी दीक्षां जग्राह ततः प्रचरप्य नार्यदेशेषु विहृत्य वर्षसहस्रांते पुस्मितालाख्येऽयोध्यापुर्यासन्नशाखापुरे शुक्रध्यानधनः केवलज्ञान मवाप तदासनकंपेन वासवास्तत्र समीयुः तैश्च चमत्कारिसमवसरणमकारि, कंपनजिनः पूर्वद्वारे प्रविश्य तीर्थं नवा सिंहासनं भेजे, समालोकेषु यथास्थानं निविष्टेषु वासवो जिनं प्रदक्षिणीकृ त्यस्तोवैः स्तुत्वा कृतकृत्यः प्रनोरुपासनाहेतोरासन्नस्थानमासदत् इतश्च जस्तो चक्तिभरतो जगवंतं नंतुंमनास्तत्रागतः, सुधारससोदरां स्वामिनो देशनां श्रुत्वा स्वगृहमागत्य चक्रस्याष्टाह्निकोत्सवं कृत्वा For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy