SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म- | प्रशंसां करोति. पीठमहापीठौ महामुनी एकांते स्थितौ तपसि सोनी वैयावृत्यविमुखावीयावती - मायामिथ्यात्वयोगतः स्त्रीगोत्रकर्म बंधतुः. क्रमाते पंचापि चतुर्दशपूर्वलदाणि दीदां पालयित्वा युरते मृत्वा सर्वार्थसिविश्रियमशिश्रियन्. अस्मिन जंबूद्वीपे दक्षिणार्धचरते गंगासिंधुमध्यवर्तीदवाकुलमो तृतीयारकपर्यते चतुरशीतिपूर्व लक्षेषु शेषेषु किंचिदधिकेषु श्रीवज्रनागस्य जीवः सर्वार्थसिधिविमानतस्त्रयस्त्रिंशत्सागरोपमसंमिता. युर्भुक्त्वा कृष्णाषाढचतुझं नाग्निकुलकरमरुदेवाकुदौ समवातरत्. प्रमोस्तत्रादतेऽवतारे भुवनत्रयं दाणध्वस्तध्वांत शांतदुःखं चाभूत. तथा सा मरुदेवा जगवती जिनजन्मसूचकांचतुर्दश महास्वप्ना. नद्रादीत्. ततः परिपूर्णेषु दिनेषु श्यामचैत्राष्टमीदिने नत्तराषाढास्थिते चंडे सा मरुदेवी युगलब मण सुतरत्नमसूत. समागता देवा देव्यः, कृतो जन्ममहः, वृषनलांबनत्वावृषन इति नाम पितरौ चक्रतुः. सुरस्त्रीनिः पाव्यमानोऽसौ वृर्षि दधौ. ततो देवदेवीपरिवृतः स उत्तरकुरूद्भवैर्दिव्यैः फलजोजनैरप्रीयत, नंदनवने कल्पपादप व ववृधे. क्रमेण स रूपसौनाग्यलावण्यपावनं यौवनं ययौ. ततः सुनंदा १ सुमंगला ५ चेत्युत्ने रतिप्रीतिनिने कन्यके शक्रेण परिणायिते. स्वाम्यपि त्र्यशीति For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy