SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandin धम- | पट खमं साधयितुं प्राचलत्. ततः षष्टिवर्षसहस्राणि देशान् साधयन्नेक वर्षसहस्रं गंगारा गृहे स्थि तः, तया सह च चरतो दिव्यान जोगान् बुद्धजे. ततो देशान साधयित्वा स गृहे समागात. एवमंजूषा मसमां चक्रिपदवीं पालयतो भरतस्य किंचिन्यूनानि पंचलपूर्वाण्यतीतानि. एकस्मिन् दिने भरत नृपालो चोजनानंतरं कृतशृंगार यादर्शगृहे स्ववपुरालोकनकृते गतः, प. तितमुडिकामंगुली विरूपां दृष्ट्वा ततोऽन्यान्यप्यानरणान्यपनीय यावता विरूपं खं वपुरालोकयति तावता नावनारूढो नगवान भरतः संसारासारतां चिंतयति, यया-नित्यमित्रसमो देहः । खज. नाः पर्वसन्निनाः ।। नमस्कारसमो ज्ञेयो । धर्मः परमबांधवः ॥ १॥ यत्प्रातः संस्कृतं धान्यं । मध्या. हे तविनश्यति ॥ तदीयरसनिष्पन्ने । काये का नाम सारता ॥२॥ सुखादृनन्नपानानि । दीरेक्षु. विकृतीरपि । जुक्तानि यत्र विष्टायै । तबरीरं कयं शुचि ॥ ३ ॥ अन्यक्तोऽपि विलिप्तोऽपि । धौ तोऽपि घटकोटिनिः । न याति शुचितां कायः । शुमाघट श्वाशुचिः॥४॥ दं शरीरं परिणामदुर्बलं । पतत्यवश्यं श्लयसंधिजर्जरं ॥ किमौषधैः क्लिश्यसि मृद दुर्मते । निरामयं धर्मरसायनं कुरु ॥५॥ इत्यादिनावनां जावयन स केवलझानमवाप, समागता देवाः, समर्पितः साधुवेषः, अन्यू For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy