________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
૨૨
धर्म: तिर्मालाराशीकुक्षिसरोवरे राजहंस श्वावतीर्णः, तदा मात्रा बहुतेजसा व्याप्तो रविः स्वप्ने दृष्टः, ततः
समये पुत्रजन्म बनव, ततो महोत्सवपुरस्सरं तस्य पुत्रस्य पित्रा अमिततेजा इति नाम दत्तं, क्र. मेण स वर्धतेस्म. तश्चाभिनंदिताजीवः सौधर्मकल्पादुध्धृत्य त्रिपृष्टवासुदेवगेहिन्याः स्वयंप्रनायाः कुदौ पुत्रत्वेनावतीर्णः, तदा स्वयंप्रगा स्वप्नमध्ये लक्ष्मीदेव्या अभिषेकं ददर्श, तेन तस्यांगजन्म नः श्रीविजय इति नाम दत्तं, सोऽपि क्रमेण वर्धितः कलापारीणो जातो वह्वीः कन्यकाः परिणायितः, क्रमेण त्रिपृष्टवासुदेवे परलोकं प्राप्ते सत्येकदा तत्र पोतनपुरे श्रीश्रेयांस जिनशिष्याः श्रीसु. वर्णकलशाख्याः सूरयः परिवारसमन्विताः समायाताः, तदानी तान श्रुत्वा पुरोद्याने बलदेवोऽचल. नामा प्रणमनार्थ गतः, तत्र गत्वा चाचार्यान्नत्वा मोहनिवारिणी वाणी सुश्राव, यथा-संसारे न बिसुहं । जम्मजरामरणरोगसोगेहिं ॥ तहवि हु मिबंधजिया । न कुणंति जिणवरं धम्मं ॥ १ ॥ तिबयरा गणदारि-सुरवश्णो चकिकेसवा रामा ॥ अवहरिया हयविहिणा | थवरजीवाण का वत्ता ॥२॥ ततः प्रस्तावं दृष्ट्वा तेनेति पृष्टं, हे भगवन् ! मम कनिष्टो गुणज्येष्टः पुत्रः कां गतिं गतः? इति पृष्टे सूरय ऊचुः, स खजाता पंचेंद्रियादिजीववधे रतः कठोरात्मा महारंभतत्परो मृत्वा
For Private And Personal Use Only