SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धर्म मंजूषा ५४ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir सप्तमनरकं ययौ, तदचः श्रुत्वा स्नेहव्याकुलोऽचलः सुतरां विललाप हा विश्ववीर ! हा धीर ! तवेदृशी का गतिर्वनृव ? तदा गुरुनिरुक्तं, पूर्व त्वं जिनोदितं वाक्यं शृणु ? यस्य जीवश्चरमजिनेश्वरो भविष्यतीत्युक्ते सोऽप्यचला निघः श्रीविजयं विपृष्टपुत्रं राज्ये निवेश्य तथापरं सुतं यौवराज्ये निवे श्य तेषां गुरूणां पार्श्वे दीक्षामगृहीत्. इतश्चामिततेजो विद्याधरेंद्रः केवलिनं पप्रछ, प्रभो ! नव्योऽ यो वा ? इति प्रश्ने कृते केवब्याह हे राजन् ! तो गवान्नवमेवं पंचमचक्रवर्ती षोमशस्तीर्थकुन जविष्यसि तथाऽसौ श्रीविजय स्त्रिपृष्टपुत्रः पोतनेश्वरस्तव पुत्रो नृत्वा तवै गणधरो नविता इति श्रुत्वा तस्यैव केवलिनः पार्श्वे तान्यां सम्यक्त्वमूलः श्राधधर्म उपाददे. पथ श्रीकेवलिनं नत्वा तौ श्रीविजयामिततेजसौ स्वस्वपरिवारसमन्वितौ निजं निजं स्थानं प्र यातौ, देवपूजागुरुसेवाप्रभृतिप्रयोजनैश्च श्रावकत्रतं द्योतयंतौ कालं निन्यतुः एकदा तेन महात्मनामिततेजसा महीयान् पंचवर्णरत्नमयः प्रासादः कारितः, श्रीजिनानां प्र तिमाश्च तत्र स्थापिताः, तथा तत्समीपे तेन राज्ञा पौषधागारं कारितं तस्मिन् स्थाने उपविष्टः स पौषधमध्ये विद्याधरसनांतरे धर्मकथां कथयति, यथा-थिरेण धिरो समलेन । निम्मलो प न For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy