SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | त्रौ शत्रू व वैरायमाणौ निरोदय निवारयितुमसमर्थः सन्नेवं चिंतयति हो विषयलांपटथं! अहो कर्मणां वैचित्र्यं! एतौ दावपि महाप्राज्ञौ मम नंदनौ भृत्वा एककामिनीकृते कलिं कुरुतः पदममंजूषा नयोश्चरित्रेण लऊमानः सभासदां मुखं कथं दर्शयिष्यामीति विचित्य वाजिप्रायं पल्यग्रे कय२२ यित्वा पंचपरमेष्टिनमस्कारं स्मरन् विषमिश्रकमलाघाणतो विषप्रयोगेण विपन्नः, एवं पत्न्यपि विप ना. इतच कोऽपि चारणर्षिः समागत्य तयोरिमवादीत्. जो कुमारौ ! युवयोश्चरित्रं दृष्ट्वा मातापि तरौ विषप्रयोगेण मृतौ, युवां किं न खकोथे ? इति तदचना तौ प्रतिबुद्धौ यक्तयुकौ जातौ त तस्तौ चारनित्वा तां कन्यां च विसृज्य पित्रादीनां प्रेतकार्य कृत्वा गोत्रिणे राज्यं दत्वा धर्मरु. चिमुनिपार्श्वे नृणां सहस्रचतुष्टयेन सार्धं व्रतं जगृहतुः ततस्तावुभावपि विविधं तपः कृत्वा केवलज्ञानं प्राप्य मुक्तिपदं प्रापतुः गतः प्रथमो जवः. पथ द्वितीय वे जंबूद्वीपमध्यवर्तिन्युत्तरकुरुक्षेत्रे श्रीषेणप्रथम प्रियानिनंदिताजीवौ युगलत्वेनोन्नौ विपब्याः प्रपाब्य ततश्युत्वा तृतीयजवे तन्मिथुनद्ययं सौधर्मकल्पे पव्यत्रितयायुरासीत्. उक्तस्तृतीयो वः इतश्चतुर्थे नवे श्रीषेणजीवः सौधर्म कल्पत युवा र्क कीर्तिविद्याधरनृपगृहे ज्यो For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy