SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandiri धर्मः साम्राज्यलक्ष्मी ॥ अथ निरुपमसम्यम्झानचारित्रलक्ष्मी । त्रिनुवनपतिराप श्रेयसी शर्मतकमीं ॥१॥। मंजूषा एतेन श्रीऋषनदेवचरित्रदिग्मात्रकीर्तनेन धणसबवाहजम्मे' इति प्रपंचितं. इति श्रीस्पननाथचरित्रं समाप्तमिति. अथानयदानं दर्शयन् तदुदृष्टांतमाह ॥ मूलम् ॥ करुणा दिन्नदाणो। जम्मंतरगहियपुमकिरियाणो ॥ तिबयरच किरिदि। संपत्तो संतिनाहोवि ।। ६ ।। व्याख्या- करुणात्ति' करुणया पारापताय दिन्नं' दत्तं दानं जीवितदानं येन स तथा, अत एव 'जम्मंतरेत्ति 'जन्मांतरे, एकस्माऊन्मनोऽन्यजन्मांतरं त. स्मिन् जन्मांतरे पूर्वजव श्त्यर्थः. गृहीतमंगीकृतं 'पुणकिरियाणोति ' पुण्यमेव ऋयाणकं येन म तथा. तेन कारणेन तिबयरत्ति' षोडशतीर्थकरः पंचमचक्री च तयोः ऋ िलक्ष्मी संपत्तोत्ति' संप्राप्तः शांतिनाथोऽपि. इंदं पूर्व नवसंचिताभयदानफलमिति गायादरार्थः॥ ६॥ विस्तरार्थस्तु कथानकादवसेयः, तत्कथानकं च द्वादशजवाख्यानपूर्वकं कथ्यते यया-श्रीषेणो नृपतिः १ कुरी मिथुनकः १ सौधर्मकटपे सुरो ३ । वैताढ्येऽमिततेजखेचरपति ४ देवोत्तमः प्राणते ५ ।। रामः श्री. अपराजितो ६ ऽच्युतपति 9 वज्रायुधो निर्जरो। ग्रैवेये ए नृपति १० स्त्वनुत्तरसुरः ११ शांतिः For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy