________________
Shri Mahavir Jain Aradhana Kendra
धर्म
मंजूषा
४०
www.kobatirth.org.
Acharya Shn Kailassagarsuri Gyanmandir
ततः स्वामिन्यपि पौत्रेण सह गजारूढा तत्र गता. स्वामिनः समवसरणादिश्रियं दृष्ट्वाऽनित्याव नया केवलं दपक श्रेणिमारूढा सा मोक्षमगमत् तहरीरं च विदशैः सत्कुत्य दीरनीरधौ निदधे. तद्दिनादान्य लोके मृतकपूजनं प्रवृत्तं समवसरणे समागतो नरतः स्वामिनो देशनां शृपोतिस्म, यथा
दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुचभावना च ॥ नवार्णवोत्तारण्यानपात्रं । धर्मे च मुनयो वदं ॥ १ ॥ तवसंजमेा मुस्को | दाणेण य हुंति उत्तमा जोगा || देववर | सण मरणेण इंदत्तं || २ || इत्यादि साधुधर्म श्राधर्मे चोपदिश्य स्वामिना गणधरस्थापना संघस्थापना च कृता. तत ऋपनजिनो गव्यान् प्रतिबोधयन् दीक्षाकालादारन्य पूर्वलां
पृथिव्यां विहृत्य स्वस्य निर्वाणसमयं ज्ञात्वाष्टापदं गिरिं ययौ तव स जिनः साधूनां दशनिः सहस्रैः सह पादपोपगममनशनं प्रत्यपद्यत ततो माघकृष्ण त्रयोदश्यां पूर्वाह्ने चिस्थे चंद्रे प्र दीपकर्मा जगवान् परित्यक्ततनुत्रिकः सिहानंतचतुष्क एकेन समयेन मुक्तिमगमत्. स्वामिना सादशसहस्राणि साधूनां मुक्तिं ययुः प्रथममयमुदारां प्राप्य सम्यक्त्वलक्षीं । तदनु मनुजवर्गस्व
For Private And Personal Use Only