________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म
मंजूषा
१५ सतां शांतये ॥ १ ॥ तत्राद्यभवः कथ्यते यथा - श्दैव जंबूद्दीपे जरतक्षेत्रे रत्नपुरं नाम पत्तनमस्ति तस्मिन् पत्तने न्यायधर्मैक निपुणः श्रीषेणनामा नृपतिरनृत् तस्य वामांगहारिण्यौ शीलाल कारवारण्य हे नार्ये स्तः, एकाऽनिनंदिता १ द्वितीया शिखिनंदिता च २. तयोर्मध्ये याद्या प्रेय१० सी ऋतुस्नानानंतरं सुखशय्यायां सुप्ता समधातुशरीरा सती यामिन्यां हिप्रहरे स्वप्नमध्ये निजोत्संगसंगिनौ मयूखशालिनौ सूर्यचंद्रमसौ ददर्श तद्दर्शनेन राज्ञी दर्षप्रकर्ष दधौ ततस्तया तन्निवेद्यतोषितो राजा तत्फलं कथयति, हे देवि ! कुलोद्योतकरौ तव प्रवरौ पुत्रौ जविष्यत इति तद्दिनादा रम्य सागर्भयं दधती नितरां शुशुभे ततः संपूर्णसमये तया पुत्रयं सुषुवे दशाहिकामतिक्र म्य तयोरिंदुषेण १ बिंडुषेणश्चेति नाम विनिर्ममे तौ दावपि स्वजनैर्लाव्यमानौ क्रमेणष्टवार्षिकी जातो. कलाचार्यसमीपे मुक्तौ पाठितौ क्रमेण यौवनं प्राप्तो.
ये श्रीविमलबोधसूरयः पृथिव्यां विहरंतस्तव समागता निरवद्यस्थाने च स्थिताः ततः सूरीणामागमनं निशम्य तदनार्थं श्रीषेण नृपतिः सपरिबदो ययौ तत्र गत्वा सूरीन्नत्वा यथोचितस्थाने समुपविष्टो नृपो देशनां शृणोतिस्म तं नृपं चोद्दिश्य सूरिनिर्धर्मदेशना प्रारेने, यथा
For Private And Personal Use Only