SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म मंजूषा १५ सतां शांतये ॥ १ ॥ तत्राद्यभवः कथ्यते यथा - श्दैव जंबूद्दीपे जरतक्षेत्रे रत्नपुरं नाम पत्तनमस्ति तस्मिन् पत्तने न्यायधर्मैक निपुणः श्रीषेणनामा नृपतिरनृत् तस्य वामांगहारिण्यौ शीलाल कारवारण्य हे नार्ये स्तः, एकाऽनिनंदिता १ द्वितीया शिखिनंदिता च २. तयोर्मध्ये याद्या प्रेय१० सी ऋतुस्नानानंतरं सुखशय्यायां सुप्ता समधातुशरीरा सती यामिन्यां हिप्रहरे स्वप्नमध्ये निजोत्संगसंगिनौ मयूखशालिनौ सूर्यचंद्रमसौ ददर्श तद्दर्शनेन राज्ञी दर्षप्रकर्ष दधौ ततस्तया तन्निवेद्यतोषितो राजा तत्फलं कथयति, हे देवि ! कुलोद्योतकरौ तव प्रवरौ पुत्रौ जविष्यत इति तद्दिनादा रम्य सागर्भयं दधती नितरां शुशुभे ततः संपूर्णसमये तया पुत्रयं सुषुवे दशाहिकामतिक्र म्य तयोरिंदुषेण १ बिंडुषेणश्चेति नाम विनिर्ममे तौ दावपि स्वजनैर्लाव्यमानौ क्रमेणष्टवार्षिकी जातो. कलाचार्यसमीपे मुक्तौ पाठितौ क्रमेण यौवनं प्राप्तो. ये श्रीविमलबोधसूरयः पृथिव्यां विहरंतस्तव समागता निरवद्यस्थाने च स्थिताः ततः सूरीणामागमनं निशम्य तदनार्थं श्रीषेण नृपतिः सपरिबदो ययौ तत्र गत्वा सूरीन्नत्वा यथोचितस्थाने समुपविष्टो नृपो देशनां शृणोतिस्म तं नृपं चोद्दिश्य सूरिनिर्धर्मदेशना प्रारेने, यथा For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy