SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली २५ महाकाव्यम् सर्गः२ ॥२१॥ Jel॥२१॥ तस्याऽभून्नामतो भद्रा भंद्रानेकपगामिनी । नीरागाङ्गी सती भार्या, चन्द्रार्द्धरुचिरालिका ॥ १२॥ फलपुष्पप्रधानानां, वृक्षाणां मेघवत्तथा । नाना कुसुमपालोऽभू-र वृद्धिकृत्तत्र मालिकः ॥ १३ ॥ बकुलश्रीतिविख्याता, नाम्ना तस्य सम्मिणी । वरशीलसुगन्धाख्या, बकुलश्रीरिवाभवत् ॥१४॥ इतश्च धारिणी देवी, श्रेणिकस्य महीभृतः। मेनेव सुषुवे पुत्री, सुरूपां सर्वमङ्गलाम् ॥१५॥ अथ ज्ञाताङ्गजाजन्मा, काचिदागत्य चेटिका । सुनिर्मलगुणश्रेणि-श्रेणिकाय व्यजिज्ञपत् ॥ १६ ॥ स्वामिन्मेघ प्रसूर्देवी, धारिणी वरतेजसम् । सुखेन सुषुवे कन्यां, द्यौरिवाचिररोचिषम् ॥ १७ ॥ तदाकर्ण्य वचस्तस्याः, प्रमोदभरपूरितः । आदिदेश पुरारक्ष, श्रेणिको नरपुङ्गवः ॥१८॥ मन्त्रिणः सार्थवाहस्य, श्रेष्टिनो वणिजोऽथवा । द्विजस्योद्यानलस्या-परस्यापीह कस्यचित् ॥ १९ ॥ भार्याऽमुष्याम्विभावो, या काचित्सुषुवे सुताम् । पणवाघोषणापूर्व, ज्ञात्वा तां मे निवेदय ॥२०॥ पटहाघोषणेनासा-वारक्षः पुरुषैनिजैः । घोषयित्वा परिज्ञाय, नरेन्द्राय व्यजिज्ञपत् ॥ २१ ॥ देव त्वन्नगरे भद्रा, गोभद्रश्रेष्ठिनः प्रिया । भार्या कुसुमपालस्य, बकुलश्रीरपीतराः ॥ २२॥ सुषुवाते निशीथिन्या-मुभये अपि कन्यके । स्फुरत्तेजोभरे मुक्ता-शुक्तीमुक्त इवामले ॥२शायुग्मम्।। नगरारक्षक भूयो, भूमिपालोऽभ्यधादिति । गत्वा तो पुनराख्याहि, गोभद्रोद्यानपालको ॥ २४ ॥ १ भद्रजाति गजगामिनी. २ अष्टमीचन्द्रवत् मनोहरं कपालं यस्याः सा. ३ बकुलवृक्षशोभा. ४ विद्युतम्. For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy