SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 53 ] (२५) पद्मासनं शिवाच्छायं-। पञ्चवक्तू अभी शक्ति०-॥ (२६)-०सूत्रञ्च-। इच्छाज्ञान[क्रिया]क्लप्सbत्रिनेत्रं cज्ञानतोऽर्णवम् ॥ सदाशिवस्तावत् "गिरिजाऽभिन्नदेहः," "इच्छाज्ञानक्रियाशक्ति-त्रयसंक्लुप्तलोचनः," ध्यानान्तरेषु प्राप्यते । तथा 'ज्ञानन्तु शङ्करादिच्छेत् मोक्षमिच्छेत् जनार्दनात्' इति स्मर्यते, तेन सदाशिवोऽपि 'ज्ञानार्णवः' भवितुमर्हति ॥ S7.30a. (विष्णुधर्मोत्तरे ॥) इति गोपीनाथपादैरुक्तम् 117। किन्तु दुर्भाग्यवशात् भूयशोऽनुसन्धानं कृतवद्भिरस्माभिरेतद् ध्यानं तत्र अन्यन्त्र वा सर्वं न समुपलब्धम् । कुत्र कुत्रचित् (२७-३०)श्लोकानाम् आभासमानं वर्त्तते । तथापि गोपीनाथपादानां वाक्यं प्रामाण्यम् । 37. 31, 32. 'रूपमण्डने 118 अपि। कुन कुत्र भेदो दृश्यते(३१) '-वक्ष्ये उमया-। मातुलिङ्ग-धत्ते-॥' एतदनन्तरं 'रूपमण्डने' श्लोकान्तरं दृश्यते सोऽत्र परित्यक्तो यथा 'आलिङ्गन्वामहस्तेन नागेन्द्र द्वितीये करे । हरस्कन्धे उमाहस्तो दर्पणं द्वितीये करे ॥' (३२ख) 'भृङ्गिरिटिं-निमीसं नृत्यसंस्थितम् ॥' S7. 38, 34 ; 3.ja. 'कृष्णशङ्कर'ध्याने तथा 'कृष्णकार्तिकेय'ध्याने तु ग्रन्थस्यैतस्य महद्वैशिष्ट्यम् । नेदम् अन्यत्र कुत्रापि अस्माभिर्दृष्टपूर्वम् । Sl. 36-41. 'मत्स्यपुराणादु119 विशेषोऽल्प एव । तद्यथा (३८)--दद्याद्गदाभृतः । शङ्खञ्चैवतरे -॥ (३९)--मणिभूषणम् । दक्षिणार्धे-०मद्धेन्दुकृतभूषणम् ॥ (४१) - कट्यधं कृत्तिवाससम् । S८. 4, 43 ; +1-16; 47-43. ध्यानन्नयेष्वेतेषु च ग्रन्थस्य वैशिष्ट्य वर्त्तते । कुत्र कुत्रापि पाठानां संशोधनानि कार्याणि । तद्यथा __Especially, sce, Appendix II. शिवरूपवर्ण नानि, Descriptions of Siva, pp. 225-242 ; and Appendix VI. A. Description of Sadasiva (Translation); B. (Detailed Rituals for Worship and) Description of Sadasiva. पुराणोक्ता सदाशिवपूजापतिः । (Translation), pp. 253, 54. 117. T. A. G. Rao : Op. cit. 118. Ditto. 119. Matsyapuranam (Vaigavasi Ed., Cal.), Adh. 260, Si. 21a-27a ; 27b is omitted. For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy