SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (२क) - - कुण्डलाभ्यामल० - । (ग) सद्योजातं – – ०पाणिकम् ॥ Sl. 3–5. 'रूपमण्डने' 111 (४) जटाचन्द्रधरं कुर्यात् - -1 'रूपमण्डने' प्रथमचतुर्थपादौ न स्तः । Sl. 6–12. ' रूपमण्डने' कुत्र कुत्र भेदः । ( ६श्लोके ) - वदनं । - इति विशेषः । www.kobatirth.org [ 52 ] - ०० - कुर्याच्चिन्न० 'रूपमण्डने ' (२ख) नास्ति । २ ॥ कुन कुन विशेषः । वामदेवं - ॥ गले – कमालिकाम् ॥ - (ख) पिङ्गाक्षं- ॥ (९) ) – ०कः - ० कश्चैव पादस्तस्य नूपुरौ । - रूपकं कुर्यात्काल०- -11 (१०) रिपोरसङ्घ -11 (११) च कपालञ्च - पाश एव च । - ० व्यमिदं शत्र० - ॥ (२१) - Acharya Shri Kailassagarsuri Gyanmandir तद्यथा • कुण्डलमण्डिताम् ॥ तद्यथा ( ५ ) सर्वाल० - रक्त० - ॥ (१२) परशुः खड्गो दण्डवारिमर्दनः । शस्त्राण्येतानि चत्वारि दक्षिणेषु करेषु च ॥ अस्माकं मते, ( ७म लोके) 'योऽनिशं,' तथा (१२) 'दण्डं' इत्युचितौ पाठभेदौ । ( ६ - श्लोकस्य प्रथमपादे ) छन्दसश्च पातः परिहर्त्तव्यः । S7. 13, 14. 'रूपमण्डन' द्भेदो | 12 नास्ति । द्वितीया-स्थलेषु तत्र प्रथमान्तपाठ (ख) यो वस्ते Sl. 15, 16. ' रूपमण्डन' त् 113 कुत्र कुत्र भेदोऽस्ति । (१५ख) — मृत्युञ्जयं - ० न्द्रभूषितम् ॥ (१६) - ० मक्षमाला व दक्षयोः करयोस्स्मृतः । ०कां वामे - मुद्राकरद्वयः ॥ 114 किंचिन्मात्रं भिन्नः । तद्यथा 1 Śl. 19. 'रूपमण्डन' शत् ' (१९) - ०र्भुजो - ० बाहुः - ० पादाक्षपाणिकः । - हस्तोऽसौ किरणाक्षस्त्रिलोचनः ॥ Sl. 20. ( भक्ष्यन्तं ) महद्भयम् ॥ २० ॥ इति मतेऽस्माकं पाठः कार्यः । 21, 22. L St. 'रूपमण्डन' शत् 115 कुन कुन विशेषः । १०- (२२) खड्गं धनुः शरं खेटं श्रीकण्ठं बिभ्रतं भुजैः ॥ Śl. 25, 26. अस्माभिरनेकानि 'सदाशिव' ध्यानानि समासादितानि । 116 1 किन्तु ध्यानमेतत् न दृष्टपूर्वमासीत् । अपरध्यानान्यनुसृत्य संशोधनं क्रियते । For Private And Personal Use Only Op. cit., which represents the Rupamanana, in another and somewhat different version, apparently. 116. See the present writer's Monograph, Sadasiva worship in early Bengal : A Study in History, Art and Religion. J. P. A. S. B. (New Series), Vol. XXIX, 1933, No. 1.
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy