________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[54]
(४२ लोके) 'तनुश्येक नि०
(४४) 'ऋ (ज्वा) मुखगतः' 120
1
(४६) 'एवंविधोऽयं कर्त्तव्यः -- ० प्रदः ॥' (४८) ' (मृणालोद्धुं ' इत्युचिताः पाठाः स्युः । कारकाणां क्रमभङ्गश्च परिहर्तव्यः ।
अनुपयोगी ।
Acharya Shri Kailassagarsuri Gyanmandir
St. 52, 53, 54, 55. 'रूपमण्डने 'ऽपि 1:21 प्रायशः एवंरूपाः सन्ति । tatoryपाठाः शोधिताः ।
St. 56, 57. 'विष्णुधर्मोत्तरे' 122 ध्यानमेतत् यथायथं प्राप्यते ।
Sl. 58. अत्रापि ग्रन्थस्य वैशिष्ट्य वर्त्तते । कृष्णशङ्करयोः संयोगमूर्तीनामन्य- . त्रादर्शनात् । मन्ये, ५८ख - श्लोकार्द्ध 'ज्ञेया द्विजन्मनो बुधैः ॥ इति पाठो भवेत् । तत्र 'द्विज' इत्यक्षरद्वयं तु निश्चितमेव ।
St. 59, 60. 'शिल्परत्ने' उत्तरभागे, अ० १ श्लो० २० आरभ्य, अनन्तरं, तथा अ० २ श्लो० १३, १४ इत्येते द्रष्टव्याः ।
St. 65, 66. 'शि० र० उ० अ० १ श्लो० ४२ आरभ्य अनन्तरं च द्रष्टव्याः । तत्र 'वीर्यक' इतिनामा कोऽपि वृक्षो नास्ति । 'चीरिः, चीरः, चिरश्व' बिल्वान्तरम् आयुर्वेदीय( वैद्यक - ) निघण्टुषु 1 2 प्राप्यते । तेनाऽस्माभिः 'वीर्यक' पाठः प्रामादिको न वा निश्रेतुं नैव शक्यते । अन्यः 'वीरा'- तामलकी- तमालोऽप्यस्ति निघण्टुषु । क्षुपविशेषोऽयं तक्षणकर्मणि
St. 732. 'मृत्युञ्जय-विजय [ 1 ] क्रमात् ।' इति पाठः स्यात् ।
Št. 84-86; 87-89. ' मयमते' अ० ३३श्लो० ४०-४२, तथा ४३ – ४५ श्लोकाः तुलनीयाः । मन्ये, तस्मादेव ग्रन्थात् एते गृहीताः । तत्र पाठभेदा:
( ८४ ) - शिवायतम् । — मानानि ॥ ( ८६) भूतगङ्गाग्नि० - । - सार्वकामिकं - ॥ St. 98, 99. 'शि० २० उ० 12%, अ० २ श्लो० ११३ - ११७क - श्लोकाः ; तथा 'मयमते' अ० ३३ - श्लो० ६२ख - ६३ - श्लोकाः तुलनीयाः । मन्ये, पुस्तकयोरेतयोः श्लोका एते गृहीताः । ' शिल्परत्ने एकोनत्रिंशाध्याये' ( ११३ - ११७क ) श्लोकानां च उल्लेखो दृश्यते ।
120. The ऋजु ??ju and आमुख Amukha are the names of स्थान poses and स्थानक postures for images. Cf. Silparatnam, Bk. I, Adh. 46, 87, 61. 'ऋजु स्यात् संमुखं स्थानम्'.
121.
T. A. Gopinatha Rao : Op. cit.
122.
Ib. : Op. cit.
123. See
राजनिघण्टसहितो धन्वन्तरीय निघण्टः ।
आनन्दाश्रम संस्कृतग्रन्थावलि. Also see, वनौषधिदर्पण । अभिनवनिघण्टु । राजवैद्य श्रौविरजाचरण गुप्त काव्यतीर्थ कविभूषणकृत । द्वितीय संस्करण | वङ्गाब्द १३२४ ।
ग्रन्थाङ ३३ । शक १८१८ ।
124. Also quoted in T. A. Gopinatha Rao: Op. cit., (but) from (a different version of ) Silparatna, Adh. 29.
For Private And Personal Use Only