________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् दण्डञ्च परशु पद्मं मोदकञ्च गजाननम् । गणेशं मूषकारूढं सिद्धिदं सर्वकामदम् ॥ २१॥
[इति गणेशः] क्रमेण कार्य इति वर्तुलार्थः। तत्र पूर्व द्वारे वामोदुम्बरे जया दक्षिणोदुम्बरे विजया, एवं दक्षिणे अजितापराजिते, पश्चिमे विभक्ता-मङ्गले, उत्तरे मोहिनी-स्तम्भिन्यौ इति ज्ञेयम् ।
अत्र 'विजया नाम सा भवेत्' (१८) इत्यत्र 'विजया तामसा भवेत्' इति रूपमण्डने (अ० ५, श्लो० ११) प्रामादिकः पाठः, प्रतिद्वारं द्वारपालिकानां यथाश्रुतद्वित्वभङ्गप्रसङ्गात्, अनूद्देशश्लोके तामसाया अपाठाच्च। सुखबोधार्थ चित्रे गौर्या आयतनदेवताः प्रतीहाराश्न निवेभ्यन्ते
[गौर्यायतनम् मोहिनी स्तम्भिनी
भगवती
श्रिया
गणेश:
मङ्गला
जया
सावित्री
गौरी
विभक्ता
सिद्धिः
विजया
सरस्वती
कात्तिकेयः
अपराजिता अजिता [कोष्ठमध्ये यथोक्ता आयतनदेवताः। कोष्ठाद बहियोयोारोदुम्बरयोः पूर्वादिक्रमेण यथोक्ता जयाविजयादिद्वारदेवताश्च ]
२१। अथ गणेशमूर्तीराह-दण्डञ्चेति । अत्राऽऽदर्श श्लोकत्रयानन्तरम् इति हेरम्बा'
For Private And Personal Use Only