SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् दण्डञ्च परशु पद्मं मोदकञ्च गजाननम् । गणेशं मूषकारूढं सिद्धिदं सर्वकामदम् ॥ २१॥ [इति गणेशः] क्रमेण कार्य इति वर्तुलार्थः। तत्र पूर्व द्वारे वामोदुम्बरे जया दक्षिणोदुम्बरे विजया, एवं दक्षिणे अजितापराजिते, पश्चिमे विभक्ता-मङ्गले, उत्तरे मोहिनी-स्तम्भिन्यौ इति ज्ञेयम् । अत्र 'विजया नाम सा भवेत्' (१८) इत्यत्र 'विजया तामसा भवेत्' इति रूपमण्डने (अ० ५, श्लो० ११) प्रामादिकः पाठः, प्रतिद्वारं द्वारपालिकानां यथाश्रुतद्वित्वभङ्गप्रसङ्गात्, अनूद्देशश्लोके तामसाया अपाठाच्च। सुखबोधार्थ चित्रे गौर्या आयतनदेवताः प्रतीहाराश्न निवेभ्यन्ते [गौर्यायतनम् मोहिनी स्तम्भिनी भगवती श्रिया गणेश: मङ्गला जया सावित्री गौरी विभक्ता सिद्धिः विजया सरस्वती कात्तिकेयः अपराजिता अजिता [कोष्ठमध्ये यथोक्ता आयतनदेवताः। कोष्ठाद बहियोयोारोदुम्बरयोः पूर्वादिक्रमेण यथोक्ता जयाविजयादिद्वारदेवताश्च ] २१। अथ गणेशमूर्तीराह-दण्डञ्चेति । अत्राऽऽदर्श श्लोकत्रयानन्तरम् इति हेरम्बा' For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy