SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ देवतामूर्तिप्रकरणम् अक्षसतं पुस्तकश्च धत्ते पद्मं कमण्डलुम् । चतुर्वक्ता तु सा(वि ? त्री) श्रोत्रियाणां गृहे हिता ॥११॥ [इति सावित्री] अक्षसूत्रं वज्र(शक्तिशक्ती) तस्याधश्च कमण्डलुः। (त्रिखण्ड?ण्डां) पूजयेन्नित्यं सर्वकामफलप्र(दादाम् )॥१२॥ [इति त्रिखण्डा] शूलाक्षसूत्रं दण्डञ्च (श्वेतचामकरे?श्वेतचामरकं ) तथा । श्वेतदेहा भवे (देही?देवी ) तोतला पापनाशिनी ॥ १३ ॥ [इति तोतला] पाशाङ्कुशाभयवरं चतुर्हस्तेष्वनुक्रमात् । त्रिपुरा नाम संपूज्या वन्दिता त्रिदशैरपि ॥ १४ ॥ [इति त्रिपुरा] इति द्वादश गौर्यः वक्ष्यामि गौर्यायत (नं ? न) देवतानामनुक्रमम् । वामे (स्याद्धिसिद्धिः) श्रिया सौम्ये सावित्री चैव पश्चिमे ॥१५॥ (पृष्टिःपृष्ठे ) कर्णे तथा द्वाभ्यां भगवती सरस्वती। ईशाने च गणेशः स्यात् कुमार(म? श्चा)ग्निकोणके ॥ १६ ॥ कमण्डल्वक्षसूत्रञ्च बिभ्राणा वजूमङ्कुशम् । गजासनस्थिता रम्भा कर्त्तव्या सर्वकामदा ॥ (अ० ५, श्लो० ५) इति रम्भालक्षणमुपलभ्यते। १२। त्रिखण्डा रूपमण्डनं न मण्डयति । शूलाक्षसूत्रं दण्डञ्च बिभ्राणा चैव चामरम् । तोतला कथिता चेयं सर्व(कोप ? पाप )प्रणाशिनी ॥ इति निःसन्दिग्धार्थः पाठो रूपमण्डने (अ० ५, *लो० ६ )। १५-१७। गौर्यायतनं लक्षयति-वक्ष्यामीत्यादिना। वामे इति दक्षिणस्यां दिशि, १३। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy