________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टमोऽध्यायः
अक्षसू ( लोभयत्राभये) पद्मं तस्योद्धुं तु कमण्डलुम् | गौर्या ( याच ) मूर्त्तिरित्युक्ता कर्त्तव्या शिवशासिनी ॥ ५ ॥
[ इति गौरी ]
Acharya Shri Kailassagarsuri Gyanmandir
अक्षसूत्रं च वीणे हे कमण्डलु ( : ) करेषु च । ललिता च तदा नाम सिद्ध ( चामर ? चारण ) सेविता ॥ ६ ॥
[ इति ललिता ]
गोधासना सूत्रा च ( म ? अ ) भयं वरदं करम् । श्रिया मूर्तिस्तदा नाम ( ग्रहे? गृहे) पूज्या ( श्रियोपमा ? श्रिये सदा ) ॥
[ इति श्रिया ]
?
) ।
सूत्रं कमण्डलु हृदये च पुटाञ्जलि ( पञ्चा (वचनश्च ) कुण्डेषु कृष्णा नाम
सुशोभना ॥ ८ ॥ [ इति कृष्णा ]
हिमवन्ती शैलराजी (शब्दवस्यात् परीसुता ? ) । (पद्मदर्पणोभवा ?) तु वीवाहे तु माहेश्वरी ॥ ६ ॥
कमण्डल्वतवज्राङ्कशं गजासनसंस्थिता । (असा) प्रतीतोद्भ (वा ? वद) रूपा रम्भा च
.१४५
For Private And Personal Use Only
[ इति हिमवन्ती ]
सर्वकामदा ॥१०॥
[ इति रम्भा ]
६ । ललिता रूपमण्डने नास्ति । 'सिद्धचामरसेविते' त्यस्य 'सिद्धामरनिषेविते 'त्यर्थं तात्पर्य वा शुद्ध पाठे तात्पर्यं वेति चिन्तनीयम् ।
८। पञ्चानयच कुण्डेष्विति उभयतः पार्श्वयोरझिकुण्डपञ्चकान्वितेत्यर्थः । अत्र 'पक्ष'तपार्वतीवदेव पाठो भवेन्न वेति चिन्तनीयम् । इयमपि रूपमण्डने नास्ति ।
९। हिमवन्त्या लक्षणं पाठविकाराद दुरुन्नेयम् । इयमपि रूपमण्डने नास्ति । १० । सा रम्भा प्रतीतोद्भवदुरूपा प्रतीतं ख्यातम् उद्भवद रूपं यस्याः तादृशी, यस्या रूपं प्रतिक्षणमेव नवनवीभूतं सत् प्रख्यायते इत्यर्थः । सोपसर्गेण भवतिना वर्त्तमानकालभाविना शत्रा च रूपस्य प्रतिक्षणोत्पद्यमानत्वं लभ्यते । रूपमण्डने
देवता - १६