________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४
देवतामूर्त्तिप्रकरणम्
[ जिनानां जन्मराशयः ]
(१) धनु ( २ ) वृषोऽथ (३) मिथुनं (४) मिथुनं (५) सिंह ( ६ ) कन्यके ।
(७) तुला (5) वृश्चिक(c) चापानि (१०) धनु (११) मेकर (१२) कुम्भकौ ॥ १० ॥ (१३) मीनो (१४) मीनः (कर्म १ (१४) कर्क ) (१६) मेषौ (१७) वृषो
?
(१८) मीनश्च (१६) मेषकः ।
Acharya Shri Kailassagarsuri Gyanmandir
(२०) मकरो (२१) मेष(२२) कन्ये च (२३) तुला (२४) कन्येति
राशयः ॥ ११ ॥
[ जिनोपासकयक्षनामानि ]
स्याद् (१) गोमु (ख्ये? खो) (२) महायक्ष (३) त्रिमुखो (४) यक्षनायकः । (५) तुम्बरः (६) कुसुमश्चापि (७) मातङ्गो ( ८ ) विजयो
( () जयः ? Sजितः ) ॥ १२ ॥ (१०)ब्रह्मा (११) यक्षेट् (१२) कुमारः (१३) पण्मुखः (१४) पाताल (१५) किन्नरः । (१६) गरुडो (१७) गन्धर्वो (१) यक्षेट् (११) कुबेरो ( २० ) वरुणोऽपि च । (२१) अकुटि (२२) गोमेघ (२३) पार्श्वो (२४) मातङ्गोऽर्ह (डु ? दु )
पासकाः ॥ १३ ॥
[ जिनानां शासनदेवताः ]
(१) चक्रे (२) श्वर्यनितबला (३) दुरिता [ रि ]श्च (४) कालिका । (५) महाकाली (६) श्याम (७) शान्ता (८) कुव्य ( स्प ? श्च ) (६) सुतारका ॥ १४ ॥ (१०) अशोका (११ मानवी ( १२ ) चण्डा (१३) विदिता (१४) चाङ्कुशी तथा । (१५) कन्दर्पा (२३) निर्वाणी (१७) बला (१८) धरणी (१६) धरणप्रिया ॥ १५ ॥
For Private And Personal Use Only
१२ | 'तुम्बर' इत्यत्र 'तुम्बह 'रिति रूपमण्डने (अ० ६, श्लो० १२) । प्रातिविकलक्षण निर्णयवेलायां जय इत्यत्राजित इति नाम समुपलभ्यते ; परं तत्र च्छन्दोभङ्गादिदोष आपतेदिति जय एव क्षोदक्षमो लभ्यते न तु तत्राजित इत्यवधेयम् ।