________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्तमोऽध्यायः
[ जिनानां ध्वजाः ]
(१) वृषो (२) गजो(२)श्वः (४) प्लवगः (५) क्रौञ्चो (ज्वं ? (६) ऽब्जं ) (७) स्वस्तिकः (८) शशः ।
Acharya Shri Kailassagarsuri Gyanmandir
(e) मकरः (१०) श्रीवत्स (षभि ? (११) खड्गी ) ( १२ ) महिषः
(१३) शूकरस्तथा ॥ ५ ॥ (१४) श्येनो (१५) वज्र (१६) मृग ( १७) च्छागा ( नया ) ( १ ) नन्या) ? वर्त्तो (१६ घटोऽपि च ।
१३३
(२०) कूर्मो (२१) नीलोत्पलं (२२) शंख : ( २३ ) फणी (षिह्नो ? (२४) सिंहो) ऽर्हतां ध्वजाः ॥ ६ ॥
(२४ उत्तरा फल्गुनी चेति जिनानां जन्म
[ जिनानां जन्मभानि ]
(१) उत्तराषाढ (२) रोहिण्यौ (३) मृगशीर्ष (४) पुनर्वसुः ।
(५) मघा (६) चित्रा (७) विशाखा ( - )श्चाऽनुराधा (8) मूलमेव च ॥७॥ (१०) पूर्वाषाढा (११)श्रुतिश्चैव (१२) शताभो (१३) त्तर (भद्रपं? भाद्रपत् ) । (१४) स्वाती च (१४) पुण्य (१६) भरणी (१७) कृत्तिका (१८) रेवती क्रमात् ॥८॥ (११) अश्विनी (२०)श्रवणा (२१) श्विन्यौ तथा (२२)चित्रा
(२३) विशाखिका
For Private And Personal Use Only
1
( नानि ? भानि ) वै ॥ ६॥
५-६ | जिनानां ध्वजान् यथाक्रममाह-वृष इति ।
७-९ । यथाक्रमं जन्मनक्षत्राण्याह- उत्तरेति । मृगशीर्षमित्यत्र 'ऐन्द्रमृक्षम्' इति जैनपद्मपुराणे पाठः । विशाखेति तदर्थः । तत्र ' चान्द्रमृक्षम् ' इति वा, व्याकरणसंस्कारः पुराणेsनावश्यक इति 'ऐन्दमक्षम्' इति वा पाठो भवेन्न वेति चिन्तनीयम् । स्वातीत्यत्र 'रेवती' ति ( २०/५० । ) रेवतीत्यत्र रोहिणीति (२०१५४ ) उत्तरा फल्गुनीत्यत्र 'हस्ते 'ति (२०६०) पाठा जैनपद्मपुराणे । रूपमण्डने तु 'रेवती पुष्यभरणी कृत्तिका रेवती क्रमात् ' अ० ६, भ्लो० ८ ) इत्यपपाठः ।