________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५
सप्तमोऽध्यायः (२०)नरदत्ता च (२१)गान्धार्य(२२)धिका (२३)पद्मावती तथा। (२४)सिद्धायका चेति जैन्यः क्रमाच् शासनदेवताः॥ १६ ॥
__ [अथ यक्षाणां मूर्तिलक्षणम् ] अथातः संप्रवक्ष्यामि यक्षिणीयतमूर्तयः। ऋष(भो? भे) गोमुखो यक्षो हेमवर्णो गजासनः॥१७॥ वराक्षसूत्रं पाशश्च बीजपू(रं) करेषु च ॥१८॥
___[इति गोमुखः १] चक्रेश्वरी हेमवर्णा ताारूढाऽष्टबाहुका। वरं बाणं चक्रपाशांकुश(वक्ता ? शक्त्य)शनिर्धनुः ॥१९॥
[इति चक्रेश्वरी १] अ(ति ? जि )तस्य महायक्षो (हर्मा? हंसा)रूढश्चतुर्मखः । वरमुद्गरा(शा ? शनि )पाशाङ्कुशशक्त्यभयानि
बीजपूरं च ॥ (?) २०॥
- [इति महायतः २] चतुर्भुजा गौरवर्णा गोधारूढाऽपराजिता। वरं चैव तथा पाशमङ्कुशं बीजपूरकम् ॥ २१॥
इत्यपराजिता ? अनितबला २] सम्भवे त्रिमुखो यक्षः श्यामो मयूरवाहनः । नकुलगदाभयाक्षं नागञ्च बीजपूरकम् ॥ २२॥
[इति त्रिमुखः ३]
१७। इदानीं यस्य तीर्थङ्करस्य यो यक्ष उपासकः, या च शासनदेवता तान् क्रमेण वक्तमाह-अथात इति । तत्र एकेन श्लोकेन यक्षमूर्तीरन्येन शासनदेवतामूीर्वक्ति । एवमेव चतुर्विशतितीर्थङ्कराणाम् उपासकान् शासनदेवताश्च प्रतिपादयतीति द्रष्टव्यम् ।
२०। बाहुबाहुल्यादायुधबाहुल्यं सतवाक्षरबाहुल्य छन्दस इति सोढव्यमेव तत् ।
For Private And Personal Use Only