________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः
मूल एकादशो याद जङ्घा प्रान्ते युगाङ्गुला । चतुर्दशाङ्गुलः पादस्ततोऽर्द्धे (स्तदृर्ध्वे ) च युगाङ्गुलः ॥३१॥ कक्षः स्कन्धस्तदृद्धे तु कर्त्तव्यश्चाष्टमालकः । ग्रीवा चाष्टाङ्गला व्यासे पादः प्रोक्तः षडङ्गुलः ॥३२॥ जानाति नानाविधरूपभावं श्रीविश्वकर्मी सुरसूत्रधारः । ऊर्द्धाण्डस्वेदजरायुजाढ्यं स विश्वरूपं सुखहेतवेऽस्तु ॥३३॥
इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे देवता मूर्त्तिप्रकरणे प्रतिमातालनिर्णयाधिकारो नाम द्वितीयोऽध्यायः ॥ २ ॥
媳
३० । पुनरपि करमानान्तरमाह - दीर्घ इति । पाणिदैध्यें सूर्याङ्गुलः द्वादशाङ्गुलः, विस्तारे पञ्चमात्रकः पञ्चाङ्गुलः । व्यासे विस्तारे जिनाङ्गला चतुर्विंशत्यङ्गुला ।
३१-३२ ।
प्रमाणमाह - मूल इति । ऊहमूलमेकादशाङ्गलं स्यादित्यर्थः । जङ्घा प्रान्ते युगाङ्गुला चतुरङ्गुला । पादश्चतुर्दशाङ्गुलः, तदूर्द्ध युगाङ्गुलः, कशश्च युगाङ्गुलः । तदूद्धुं तु अष्टमात्रकः स्कन्धः कर्त्तव्यः ।
For Private And Personal Use Only
३४ । अत्र य इत्यध्याहार्यम्, नानाविधरूपभावम् ऊद्वण्डिजस्वंदजरायुजायं विश्वस्य रूपं यो जानाति स सुखहेतवेऽस्त्वित्यन्वयः । ऊ उपरिस्था उदुभिद इत्यर्थः, ते च अण्डानि च तेभ्यो जायन्ते इत्यूर्द्धाण्डिजाः ; 'द्वन्द्वात् पूर्वं परं वा यत् श्रूयते तल्लभते प्रत्येकमभिसम्बन्धमिति न्यायाद् उदभिजा अण्डजात्यर्थः ।