________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः
[अथ देवतापदस्थानम् ] निःसप्तांशे कृते माने ब्रह्मांशे सूत्रमध्यमे । कृत्वा षडंशकं तच्च चामेध्वंशं (वामे द्वयं शं?) व्यपोह्य च ॥१॥ तन्मानमग्रतो नीत्वा प्रागुदग्रातत् (प्रागुदग्गत ?) सूत्रकम् । तद् ब्रह्मसूत्रमित्युक्तं तत् सूत्रं शिवमध्यगम् ॥२॥
१-२ । इदानी देवतापदस्थानं वक्तुं लिङ्गस्थानोपयोगि ब्रह्मसूत्रमाह-निःसप्तांश इति द्वाभ्याम् । सूत्रमध्यमे वास्तुमध्यभागे ब्रह्मांशे तदंशमाश्रित्येत्यर्थः, माने द्वारमाने निःसप्तांशे कृते एकविंशत्या भागैविभक्त भागफलं यन्मानं भवतीत्यर्थः, तत् पढंशकं कृत्वा वामे वामतो द्वशं व्यपोह्य परित्यज्य, अग्रतो दक्षिणत इत्यर्थः तत् तादृशं मानं वशमिति यावत्, नीत्वा अपनीय प्रागुदग्गतसूत्रक पूर्वदिग्गतसूत्रम् उत्तरदिग्गतसूत्रं वा यद् वर्त्तते तद् ब्रह्मसूत्रमित्यर्थः। तथा च मयमते
त्रिःसप्तांशे कृते द्वारे ब्राह्मेऽशे मध्यमे भवेत् । कृत्वा षडंशकं तच्च वामे द्रुयशं व्यपोह्य च ॥ तदंशमन नीत्वा तु प्रागुदग्गतसूत्रकम् ।
तद् ब्रह्मसूत्रमित्युक्तं तत् सूत्रं शिवमध्यमम् ॥ (अ० ३३, ३८-४० श्लो०) इति । मत्स्यपुराणे तु-द्वारमानमेकविंशत्या विभज्य विभक्तानामेकविंशतिभागानामद्धं पुनस्त्रिधा विभजेत् ; ततस्तस्य भागत्रयस्य वामदक्षिणयोर्भागद्वयं विहाय मध्यभागे ब्रह्मस्थानं कल्पयेदित्युक्तम्। तथा च
द्वारं विभज्य पूर्वन्तु एकविंशतिभागिकम् । ततो मध्यगतं ज्ञात्वा ब्रह्मसूत्रं प्रकल्पयेत् ॥ तस्यार्द्धन्तु त्रिधा कृत्वा भागञ्चोत्तरतस्त्यजेत् ।
एवं दक्षिणतस्त्यक्त्वा ब्रह्मस्थानं प्रकल्पयेत् ॥ (अ० २६३, ५-६ श्लो०) इति। ततश्च मयमतीयपाठदर्शनाद् यदस्माभिर्वामे द्वंशिम्' इति पाठः शुद्धत्वेन कल्पितस्तन्मतान्तरमिति कृत्वेति ज्ञातव्यम् । 'वामे चांशम्' इति पाठस्त्वक्षरसंवादाभावात् स्वसमानतन्त्रान्तरासम्मतेश्च न गृहीतः। अन्यच्च-मत्स्यपुराणे ब्रह्मसूत्रस्य हेयांशयोन यन्मानमुक्तम् अत्र च तेषां तद्विगुणं मानमुक्तमिति दृश्यते। तच्च 'वामे द्वांशम्' इति पाठ एवोपपन्नं भवति, न तु
For Private And Personal Use Only