SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५० देवतामूर्त्तिप्रकरणम् [ मध्यमाष्टतालेऽवयवमानम् ] अष्टसार्द्धं प्रवक्ष्यामि गीष्पतेस्ताललक्षणम् । केशान्तञ्च त्रिमावन्तु वक्तं स्याद्दादशाङ्गुलम् ॥२२॥ ग्रीवा च अ (य) गुला कार्या हृदयं नवभिस्तथा । त्रयोदश भवेन्मध्यं तालेन नाभिमेढके ॥१३॥ द्वाविंशत्या भवेद्रुर्जानु चैव लिमालकम् । जब ऊरुसमे प्रोक्ते व्यङ्गलः पाद एव च ॥ २४॥ [ नवमतालेऽवयवमानम् ] नवता प्रवयामि ब्रह्माद्या देवता यथा । केशान्तञ्च विमान्तु कर्तव्यं देवरूपकम् ॥२५॥ यावन्मानो भवेत्तालो विभजेद्रविभागकैः । सूर्य (१२) राम (२) दशा (२०)र्का(१२)ब्धि (४)वसु (८)जैन (२४) युगा ( ४ ) र्हता : (२४) || २६॥ वेदा (४) वक्तूगलौ वक्षो नाभिस्तूदर गुह्यकम् । तथोरू जानुनी जो चरणौ च यथाक्रमे ( क्रमम् ) ॥२७॥ विस्तरस्तेन (विस्तारः स्तन) गर्भे च द्वादशाङ्गुलमीरितम् । ता वेदवेदांकने एकान्तरे ततः ॥ २८ ॥ सप्ततालौ बाहू दीर्घ ( दैर्ध्य ) स्यात् पोडशाङ्गुलौ करोदशमात्रे (?) च विस्तरे ( विस्तारो ) ऽग्रे गुणाङ्गुलः ॥२६॥ दीर्घे सूर्याङ्गलः पाणिर्विस्तरे पञ्चमालकः । नाभिः सूर्याङ्गुलो व्यासे कटिः प्रोक्ता जिनाङ्गुला ॥३०॥ २८ – २९ । स्तनगर्भे स्तनयोरन्तरे । ईरितं कथितम् । तद्वाह्ये स्तनगर्भाद् बहिः कक्षे कक्षद्वयं वेदवेदांशे अष्टाङ्गले । तत एकान्तरे एकमात्राव्यवधाने वाढू सप्तसप्ताङ्गलौ विस्तारे एकः सप्ताङ्गुलस्तथा अन्यश्च सप्ताङ्गुलः । करमानान्तरमाह -करोऽष्टादशमात्रः, अग्र अग्रस्य विस्तारः गुणाङ्गुलः षडङ्गुलः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy