SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयोऽध्यायः वक्तुं तालप्रमाणञ्च ग्रीवा स्यादङ्गुललयम् । सार्द्धसप्ताङ्गुलं वक्षो मध्यं नवभिरङ्गुलैः ॥ १४ ॥ सप्तसार्द्ध (?) नाभिमेढमूरू अष्टादश स्मृताः । जान्वङ्गुललयं प्रोक्तं जये अष्टादशाङ्गुले । पादोत्सेधन्त्रि (स्त्रि?) मालन्तु (स्तु ?) मनुजाः सप्ततालये (के ?) ॥ १५ ॥ [ मध्यम सप्ततालेऽवयवमाननिरूपणम् ] सप्तसार्द्धं प्रवच्यामि तालं मङ्गल - शुकयोः । Acharya Shri Kailassagarsuri Gyanmandir बुधसौर्योस्तथा ज्ञेयं केशान्तञ्च त्रिमात्रकम् ॥ १६ ॥ वक्तं द्वादशमात्रन्तु ग्रीवा चैव त्रिमात्र (त्रि 2)का | दशमालं भवेद् वक्षो नाभिमे तथोदरम् ॥ १७ ॥ अष्टादश भवेदूरु (रुः ?) जानु मात्रालयं स्मृतम् । अष्टादशाङ्गुलौ ग्रन्थी ग्रहाणामङ्गुलो पदौ ॥ १८ ॥ [ अष्टतालेऽवयवमानम् ] अष्टतालं प्रवक्ष्यामि देव्याश्चण्डस्य (पड्याश्च ?) लक्षणम् । मात्रात्रयं स्यात् केशान्तं वक्तञ्च द्वादशाङ्गुलम् ॥ १६ ॥ ग्रीवा च अ (?) ङ्गुला कार्या हृदयं नवभिस्तथा । मध्यं द्वादशमात्रं स्यान्नाभिमे नवाले ॥ २० ॥ एकविंशद् भवेदूरु (रुः ?) जानु चैव गुणाङ्गुलम् । जङ्घाऽङ्गुलैकविंशत्या पादमूलं गुणाङ्गुलम् ॥ २१ ॥ ; ४६ गुणाङ्गुलं भवेजानु पादः कार्यो गुणाङ्गलः । रसतालमिति प्रोक्तम्.. ...... ॥ इति ( अ० १,२४-२५ श्लो० ) शिल्परतोत्तरभागे च दशादिषतुस्तालान्तप्रतिमाया अङ्गविभागः प्रदर्शित इति विशेषः । १६ । सप्तसार्द्धमिति मध्यमसप्ततालमित्यर्थः तत्प्रमाणञ्चैतन्मते नवत्यङ्गुलम्, मतान्तरे त्वष्टाशीत्यङ्गुलमिति ज्ञेयम् । प्रकरणेऽस्मिन् मात्राभागादिशब्दोऽङ्गुलमानबोधकः । देवता - ७ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy