SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्त्तिप्रकरणम् [ त्याज्यशिलाकथनम् ] विमलं हेमकांस्यादिचिह्न लोहमयं हि यत् । य ( त ? )थान्यद् विविधं चिह्न प्रतिमायां भयावहम् ॥८॥ [ वर्णतो ग्राह्यशिलाकथनम् ] कपोतकुमुदभृङ्गमाषमुद्गासितोपमा । पाण्डुरा घृतपद्माभा सर्वासु सुखावहा ॥ ६ ॥ याच कान्तियुता स्निग्धा शिला सा सर्वाचालिङ्गपीठेषु सर्वास्वचसु प्रतिमास, सर्वेषु लिङ्गेषु पीठेषु चेत्यर्थः, श्रेष्ठा । मृद्व अरूक्षा, न त्वनायासच्छेद्यत्वप्रयोजककोमलतापरपर्यायमृदुत्ववती । मयमते शिलाया बालायुवत्यादिसंज्ञाप्रस्तावे - घातादिद्वी या मन्दपक्कष्टकोपमा । शिला बाला मता तज्ज्ञैः सर्वकर्मसु निन्दिता ॥ (अ० ३३, ४३ श्लो०) इत्यनेन तादृशशिलाया बालसंज्ञकत्वेन वर्जनीयत्वकथनात् । अस्यार्थः – टङ्कघातादिमृद्वी पाषाणदारणास्त्राघातविषये मृद्वी कोमला तदस्त्रेणानायासच्छेद्या, अत एव मन्दपक्कष्टकोपमा अल्पपक्क ष्टकतुल्या । यदि च मृहीत्यत्र यथाश्रुतार्थग्रहणे आग्रहस्तदा 'टङ्कघातादिटद्वी' त्यस्य परकृतङ्काघातेन मृद्वी जर्जरा इत्येवार्थः करणीयः । तदेतत् सर्वं ग्राह्यशिलालक्षणमाह मयमतेस्त्रिधा गम्भीरनिर्घोषा सुगन्धा शीतला मृदुः । नवलावयचा तेजः सहिता यौवना शिला || मध्यमा सर्वयोग्या स्यात् सर्वकर्मार्थसिद्धिदा । इति । (अ० ३३, १४-१५ श्लो०) हेमकांस्यादिचिह्नम् । यथान्य विमलमिति । विमलं विशिष्टमलयुक्तं मलिनमिति यावत्, दिति यच्चान्यदित्यर्थः । तथेत्याशङ्कितपाठस्तु निःसन्देहार्थम् । काश्यपशिल्पे - "रेखाबिन्दुकलङ्कादिसंयुक्तां परिवर्जयेत्” इति । (अ० ४९, ४४ लो०) ९। शिला तावद्वर्ण तचतुर्विधा - श्वेता, रक्ता, पीता, कृष्णा चेति । तथा च काश्यपशिल्पे" श्वेता रक्ता च पीता च कृष्णा चैव चतुर्विधा" इति । (अ०४९, ३२ श्लो०) एतासु च ब्राह्मणादिवर्णक्रमेणोपयोगमाह तत्रैव For Private And Personal Use Only "श्वेता रक्ता च पीता च विप्रादीनां क्रमाद भवेत्” इति । (अ० ४९, ३८ श्लो०) यात्र पद्ये कृष्णशिलाया वर्जनाभिप्रायकं तदनुपादानं तदपि मसीकृष्णापरम्, तत्रैव"कृष्णकृष्णा विनाशाय श्वेतकृष्णा तथैव हि” (अ० ४९, ४९ श्लो०)
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy