SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 3 ) Beginning of the commentary : इदानीमात्मभुवा क्रियमाणे सप्ततन्तौ तत्साधनत्वेन अनिर्वचनीय सुखोद्बोधहेतुत्वेन वारणौप्राशनमनुदर्शयति अनन्यजखरतन्ताविति। End of the text : श्यामाया पास्यसहस्रपत्रादनुप्राशनम् अपरोक्षानुभवेन मूल - प्रकृतेः खरूपस्यानुदर्शनम् ॥ ३१ ॥ End of the commentary : रतिकाले सौधुपानं कर्त्तव्यं विधिबोधितम् । तत्परस्तात् कामशास्त्रे प्रोक्तं क्रीडानुवर्णनम् ॥ तत्सर्वं तु प्रकर्त्तव्यं योषायाः सुखलब्धये । वस्थापि सुखबोधाय अपत्योत्यत्तिहेतवे ॥ फलद्वयं स प्राप्नोति प्रजां कामसुखं तथा । उर्वशीलोकमाप्नोति अन्तकाले तु सः पुमान् ॥ Colophon : इति श्रीमहाराजर्षिवर्येण पुरुरवसा विरचितं कामिजनानां विनोदाय रतिविलासाङ्गभूतं कादम्बरखीकरणसूत्रं सव्याख्यानं समाप्तिमगमत् । Post-colophon Statement : संवत् १८६६ मिति फाल्गुनसुदि १० र तदिने समाप्तम् । Bharata. 10347. कादम्बरसूचतात्पर्य्यार्थप्रकाशककारिकाविवरण । Kādambarasūtratātparyaprakāśakakārikāvivarana. Substance, country-made paper. 11 x 41 inches. Folia, 1-4. Lines, 10-12 on apago. Extent in Slokas, 15. Character, Nagara. Date, Samvat 1866. Appearance, good. Complete. It gives metrical account of a sexual intercourse following a drink. For Private and Personal Use Only
SR No.020284
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 14
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1955
Total Pages78
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy