SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beginning : म्दीकायाः समुद्भूतो यो रसोम्मतसन्निभः । कादम्बर इति ख्यातो उदंजेः बोधकारकः ॥ १ ॥ कामतन्त्रकलायान्तु अत्यन्तं हितकारकः । मारस्योद्बोधने दक्षः अतिसामर्थ्यदायकः ॥२॥ रतिकाले समुत्पन्ने योषया सहितः पुमान् । तत्यानन्तु प्रकुर्वीत रसोद्बोधस्य हेतवे ॥ ३ ॥ रतितन्त्रस्य विस्तारं पश्चात् कार्य प्रयत्नतः । यादौ योषां पाययित्वा अत्यन्तादरपूर्वकम् ॥ तत्पौतोषं तु रसं खयमादरपूर्वकम् ॥ ४॥ निग्रहीयात् तत्समीपं अत्यन्तं रचिकारकम् । ताम्बलादीन् भक्षयित्वा रसोद्बोधस्य हेतवे ॥ ५ ॥ रसोद्बोधे जायमाने आनन्दः संप्रवईते । व्यानन्दे संप्ररद्धे तु बाह्यतन्त्र समारभेत् ॥ ६ ॥ End : तस्मात् कादम्बरं सूत्रं पठितव्यं द्विजैः सदा । ब्रह्मलोकेषु वसतिं प्राप्नोति स पुमान् ध्रुवम् ॥ यद् यत्कामयते लोकस्तत् तत्प्राप्नोति स ध्रुवम् । वैकुण्ठलोके वसतिं प्राप्नोति स चिराध्रुवम् । Colophon : इति औराजर्षिवर्येण नम्मरहस्यद्रष्ट्रा भरताख्येन कृतं कादम्बर सूत्रस्य तात्पर्यार्थप्रकाशकं कारिकाविवरणं समाप्तिमगमत् । Post-colophon Statement. __ संवत् १८६६ मिति चैत्रबदि कृष्णायक्षे अश्म्यां गुरुवासरे समाप्तम् । श्रीदारकाधीशार्पणमस्तु । 6. Kamadeva. 8491. रतिमञ्जरी। Ratimaijari. Substance, country-made paper. 71x5t inches. Folia, 5 marked 13-17 (bound in book-form). Lines, 20 on a page. Extont in slokas, 60. Character, Nagara. Date, Saka 1824. Appearance, old and repaired. Complete. For Private and Personal Use Only
SR No.020284
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 14
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1955
Total Pages78
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy