SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 44 'ईश्वरप्रणिधानाद्वा" इति पातञ्जलयोगसूत्रव्याख्याने श्रीसदाशिवेन्द्र सरखतीपादैरपि अयमेव भावो दृढीकृतः । यथा - तथा च श्रुतिः 44 " ईश्वरो हि समाराधनादिना साधनेन आराधितः इदमस्येष्टमस्तु इति संसाराङ्गारे तप्यमानं पुरुषमनुगृह्णातीति भावः ॥ " इति ॥ Acharya Shri Kailassagarsuri Gyanmandir 46 'मुमुक्षुर्वे शरणमहं प्रपद्ये " 44 ' तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् " इति ॥ aa विष्णोः परब्रह्मत्वावबोधकानि त्रिपाद्विभूतिनारायणोप निषद्वाक्यानि निदर्शनार्थमुदाह्रियन्ते ॥ यथा " कारणात्मकं सर्व कार्यात्मकं सकलं नारायणः । तदुभयविलक्षणो नारायणः । परञ्ज्योतिः स्वप्रकाशमयो ब्रह्मानन्दमयो नित्यो निर्विकल्पो निरञ्जनो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित् । न स समानाधिक इत्यसंशयं परमार्थतो य एवं वेद | सकलबन्धान् छित्त्वा मृत्युं तीर्त्वा स मुक्तो भवति स मुक्तो भवति । " इति ॥ एवं गणेशादीनामपि परब्रह्मत्वाववोधिका बहुय उपनिषदो विद्यन्त एवेति ज्ञायते ॥ For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy