SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. No. 12792. अलङ्कारमुक्तावलिः . ALANKARAMUKTAVALIḤ. अष्टमो यथा Pages, 54. Lines, 12 on a page. Begins on fol. 16 of the Ms. desoribed under No. 12532. Complete. A work on rhetoric : by Visvesvara, son of Laksmidhara. He says that he wrote this work for the use of beginners after writing a more comprehensive treatise named Alankärakaustubha. Beginning: सन्मूलप्रकृतिः प्रकाशितशतानन्दो दधानः क्षमां कृष्णोचा ( Sद्या) पि सुमन्तुनैकगुरुताशाली न यत्पूज्यताम् । सद्वृत्तिं दधदात्मभूतनयतामारुन्धते यस्य तामाचार्यः प्रथमो गिरां विजयते विद्वान् स लक्ष्मीधरः ॥ नानापक्षविभावनकुतुकमलङ्कारकौस्तुभे कृत्वा । --- Acharya Shri Kailassagarsuri Gyanmandir सुखबोधाय शिशूनां क्रियते मुक्तावलिस्तेषाम् || 1 तत्र प्रायेण सर्वालङ्काराणां सादृश्यपर्यवसायित्वेन प्राधान्यात् प्रथममुपमा व्याख्यायते । यत्रैकवाक्यवाच्यं साहस्यं भिन्नयोरुपमा । चन्द्र इव मुखं मुखमिव चन्द्र इत्युपमेयोपमायामतिव्याप्तिवारणायैकेत्यादि । तत्र वाक्यद्वयसत्त्वान्न दोषः । व्यङ्गयोपमावारणाय वाच्येति । चन्द्र इव चन्द्र इत्यनन्वयवारणाय भिन्नयोरिति । सा चेयमुपमा द्विविधा -- पूर्णा लुप्ता च । Bnd: 8608 For Private and Personal Use Only अप्यादेर्जगतां नवो लवणिमा सीदन्ति गात्राणि किं रज्यन्ते न हि मानसानि विषये प्रत्यनिरुद्धात्मनाम् । धिग्वृत्तिं मनसः स्पृहां तरलितां लभ्येत वायं मया प्रेयानित्यचलाधिराजदुहितुश्चिन्ता चिरं पातु वः ॥ इह जगदम्बिकायाः शिवदर्शने विस्मयश्रममतिनिर्वेदोत्कण्ठानां शबलत्वं कविनिष्ठगौरीविषयकभावस्याङ्गमिति सर्वे शिवम् || हृद्यावघानतरलामवदातवृत्तां मुक्तावलीं गुणगणैर्मथितामनर्वैः । कण्ठे निधाय विबुधा बहुधा वहन्तु शश्वत्सभाजनसभाजनभाजनत्वम् ü
SR No.020207
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 22
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages204
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy