SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8602 A DESCRIPTIVE CATALOGUE OF No. 12791. अलङ्कारप्रकाशिका. ALANKĀRAPRAKÄSIKĀ. Pages, 21, Lines, 8 on a page. Written ou one side of paper. Begins on fol. 124a of the MS. described under No. 10574. Contains only the ŚabdāJankāra. This is a work on rhetoric treating of Sabdālankāra and Arthalarkara. The name of the author is not known. Beginning: मातापितृभ्यां जगतां नमो वामार्धजानये ।। सद्यो दक्षिणहक्पातसङ्कचहामदृष्टये ॥ अलङ्कारप्रकरणमारभ्यते। अलक्रियते अनेन चारुत्वातिशयहेतुनेत्यलङ्कारः । उपाकुर्वन् रसं सन्त(मङ्गहा)रेण संश्रिताः । हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः ।। इति । (अङ्गोद्वारेण रसाङ्गयोः शब्दार्थयोरतिशयाधानद्वारेण सन्तं विद्यमानं रसं संश्रिताः सम्यगाश्रिताः उपाकुर्वन् उपकारका भवन्ति स्म । ते अलङ्काराः । यथा(हारादयः)कण्ठादिकाङ्गसौन्दर्यातिशयाधानद्वारेण उपाकुर्वन् । शब्दार्थसंश्रयत्वेनालङ्कारा द्विविधा मताः । अलङ्काराणां शब्दार्थगत(त्वेन)हैविध्यम् । तत्र शब्दगताः षडेव । अर्थगता बहुविधा भवन्ति । शब्दार्थालंकारयोर्मध्ये शब्दस्यैवान्तरङ्गत्वादादौ शब्दालंकाराः सोदाहरणा निरूप्यन्ते । End: ___अत्रादिवर्णस्य वृद्धेः अन्त्यवर्णनाशः । शम्भु विना को वेत्ति शम्भुशब्द विना न कोऽपि योजनां वेत्तीति चमत्कारः । शम्भुः । नाशम् । मेना रावणस्य कियहां नूपुरं कुत्र धार्यते । आन्ध्रगीर्वाणभाषाभ्यामेकमेवोत्तरं वद ॥ पद्यम्, भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स मे रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युच्चैर्विपदमधुना वानरचमू लेषिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः ।। इति शब्दालाराः ॥ For Private and Personal Use Only
SR No.020207
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 22
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages204
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy