SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THR SANSKRIT MANUSCRIPTS. 3575 कारणम् । अथ कथां विवक्षतः तत्फलस्याज्ञाननिवृत्त्युपलक्षिततत्त्वज्ञानस्य निष्पादकत्वेन नृसिंहस्तुतिरवसरोचितेति तथैव विशिनष्टि-अखिलेति । अथ कथां विभागेनोद्दिशति वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा । तत्त्वनिर्णयैकप्रयोजनत्वेनाभ्यर्हितत्वाद्वादस्य प्रथममुद्देशः । End: ___न ह्यसदेव जल्पे वक्तव्यमिति नियमः । प्रत(ती)यमानसदतिक्रमे कारणाभावात्किं नाम सदपरिस्फूर्तीवैकान्तिकभद(परा)भवाद्वरः पाक्षिक इति मन्वानोऽसदप्युपादत्ते । न च तत्साधनं तत्त्व. No. 4785. तत्त्वविवेकः. TATTVAVIVEKAH. Pages, 2. Lines, 8 on a page. Begins on fol. 10a of the MS. described under No. 4781. Complete. A brief summary in verse of the important conclusions of Dvaita-Vēdānta ; by Anandatirtha. Beginning : स्वतन्त्रं परतन्त्रश्च प्रमेयं द्विविधं मतम् । स्वतम्रो भगवान्विष्णुः निर्दोषाखिलसद्गुणः ।। द्विविधं परतन्त्रश्च भावोऽभाव इतीरितः । पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ॥ End: खण्डितं रूपमेवात्र विकारोऽपि विकारिणः । कार्यकारणयोश्चैव तथैव गुणतद्वतोः ॥ क्रियाक्रियावतोस्तहत् तथा जातिविशेषयोः ।। विशिष्टशुद्धयोश्चैव तथैवांशांशिनोरपि ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy