SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3574 A DESCRIPTIVE CATALOGUE OF vādakhandanatīkā. 10a, Prapañcamithyātvänumának haņdanapañcikā 17a, Tattvödyōta vivarana 22a, Brahmasūtrabhāsyavyākhyā (Dipikā) 51a, Mahābhāratatātparyanirnaya 77a, Dvadasanāmastotra 208a. Complete Same work as the above. ___No. 4784. कथालक्षणपश्चिका. KATHĀLAKSAŅAPAÑCIKĀ. Pages, 3. Lines, 10 on a page. Begins on fol. 8a of the MS. described under No. 4783. Incomplete. A commentary on a work called Kathālakṣaṇa, which deal, with the varions kinds of controversial dialectics adopted by philosophical disputants. Beginning : श्रियः कमितुरानम्य चरणाम्बुरुहद्वयम् ।। यथाबोधं विधास्यामः कथालक्षणपश्चिकाम् ।। अथ कथां लिलक्षयिषुराचार्यः प्रारिप्सितपरिसमाप्त्यादिप्रयोजनेष्टदेवताप्रणामनुतिपुरस्सरं विवक्षितमर्थ दर्शयति---- नृसिंहमखिलाज्ञानतिमिरशिशिरद्युतिम् । संप्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा । इह हि कृतदेवतानतीनामप्रिया ग्रन्थापरिसमाप्तिः ; सा भक्तिश्रद्धद्यिातशयपूर्वकत्वाभावनिमित्ता, न तत्पूर्वकस्य प्रारिप्सितपरिसमाप्त्य. हेतुतां गमयितुं शक्नोति ; न ह्येकदेशव्यभिचारेण सामग्री व्यभिचारिणी स्यात् ; अत एव भक्तयाधतिशयपूर्वकत्वलक्षणं प्रणामस्य सम्यक् प्रकर्ष शिष्यान् ग्राहयितुं सम्प्रणम्येत्युक्तम् । या त्वकृतपरदेवतानतीनामपि समीहितसिद्धिः ; सा कारणान्तरादपि भविष्यति ; न कस्यैकमेव For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy