SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3576 A DESCRIPTIVE CATALOGUE OF य एतत्परतन्त्रश्च सर्वमेव हरेस्सदा । वशमित्येव जानाति संसारान्मुच्यते हि सः ।। Colophon: इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं(तः) तत्त्वविवेक(:) विवरणं] समाप्तम्(:) ॥ ___No. 4786. तत्त्वविवेकव्याख्या. TATTVAVIVEKAVYAKHYA. Pages, 15. Lines, 7 on a page. Begins on fol. 49a of the MS. described under No. 4782. Complete. A commentary on the Tattvavivēka of Anandatīrtha : by Jayatirtha. Beginning: प्रणम्य रमणं लक्ष्म्याः पूर्णबोधान् गुरूनपि । व्याख्यां तत्त्वविवेकस्य करिष्यामो यथामति ।। ननु परमपुरुषादितत्त्वानां विवेकः शास्त्र एव कृतः, तत्किमनेन प्रकरणेन ? विक्षिप्तस्य सङ्ग्रहार्थमिति चेन्न । सङ्ग्रहस्यापि तत्त्वसङ्ख्याने कृतत्वात् । सत्यम्-तथापि तत्त्वसङ्ख्यानोक्तार्थे साक्षित्वेन भगवाणीततत्त्वविवेकगतवाक्यान्येतानि आचार्यैरुदाहृतानीत्यदोषः । तत्रादौ तावत् सामान्येन तत्त्वस्य विभागोद्देशं करोति स्वतनं परतत्रश्च प्रमेयं द्विविधं मतम् । अत्र प्रमेयमित्यनुवादेनैव तत्त्वस्य सामान्यलक्षणञ्चोक्तम्, अनारोपितं हि तत्त्वम् । End : यद्यपि केवलस्यास्य ज्ञानं न परमपुरुषार्थोपयोगि ; तथापि परमपुरुषार्थतयावगतं भवत्येव मोक्षसाधनमित्येतत् द्वे विद्ये वेदितव्ये इत्यादिअतिसिद्भमिति हिशब्देन सूचयति । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy