SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. - रमाया रमणं नत्वा गुणमाणिक्यमण्डनम् । तत्त्वप्रकाशिकाव्याख्यां करिष्यामो यथामति ॥ परमात्मनोऽत्यन्तभिन्नस्य स्वतश्चिदानन्दाद्यात्मकस्यापि जीवस्य अनाद्यविद्याकामकर्मादिनिमित्तोऽयं परमार्थ एवान्यथाकारो दुःखाद्यनर्थो न परमेश्वरप्रसादादृतेऽपगच्छति । न चासाक्षात्कृतोऽसौ प्रसीदति । End: एवमद्वैतमते शास्त्रस्यानारम्भणीयत्वप्रसङ्गात् नाद्वैतं सम्भवतीति उक्तमेव नारायणस्यागण्यगुणत्वमित्युपपादितम् । किमस्य प्रयोजनमित्यत आह मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपते सदा || Acharya Shri Kailassagarsuri Gyanmandir नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये । इन्दिरापतये नित्यानन्दभोजनदायिने || 3573 एवं समापित प्रकरणोऽपि भगवानाचार्योऽन्तेऽपि पदाना (रमा) त्मप्रणामस्तवने विधत्ते । सुरासुराशरोरत्नप्रभामुषि (ण) नख (र) त्विषि । (कमला) कमितुः पादयुगळे ( रतिरस्तु मे ) || आत्मसादृश्यत इत्युक्तम् । न चायं पुरुषार्थ इत्येतत्परिहारायाद्य - विशेषणम् । नानन्दस्वरूपे पुरुषार्थ इत्यतो नित्यानन्देति विशेषणम् । भोजनं भोगोऽनुभव इति यावत् || Colophon : इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्त्वप्रकाशिकाविवरणं जयतीर्थभिक्षुविरचितं सम्पूर्णम् ॥ No. 4783. उपाधिखण्डनटीका. UPADHIKHANDANATIKĀ. Substance, palm-leaf. Size, 16 x 14 inches, Pages, 11. Lines, 10 on & page. Character, Nandināgari. Condition, much injured. Appearance, old. For Private and Personal Use Only Begins on fol. 12a. The other works herein are Visnutattvanirnaya la, Nyayakalpalata 76, Kathalaksanapañcika 8a, Maya -
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy