SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3572 End : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Colophon : इ समाप्तम् ॥ चक्रकापत्तिरथवा भेदश्रोपाधितः कुतः । विद्यमानस्य भेदस्य ज्ञापको नैव कारकः || उपाधेंदृष्टपूर्वे हि सोऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥ न चेदुपाधिसम्बन्ध एकदेशोऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदतः ॥ Acharya Shri Kailassagarsuri Gyanmandir दुर्घटत्वमविद्याया भूषणं न तु दूषणम् । दुर्घटत्वं भूषणञ्चेत् स्यादविद्यात्वमात्मनः ॥ अन्धं तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः । अतः परो मात्रयेति पूर्वश्रुतिनिदर्शितः ॥ अन्यमशिमिति श्रुत्या भिन्नजीवदृशङ्गतः । भिन्नत्वेनात्मसादृश्यदो यदेति मा श्रुते सदा || मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेस्तदा ॥ नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये । इन्दिरापतये नित्यानन्दभोजनदायिने || श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् उपाधिखण्डनं No. 4782. उपाधिखण्डनटीका. UPĀDHIKHANDANATIKA. Substance, palm-leaf. Size, 13 x 18 inches. Pages, 28. Lines, 7 on a page. Character, Nandināgari. Condition, good. Appearance, old. Begins on fol. 65a. The other woks herein are Pramānapaddhati la, Tattvasankhyānavyākhyā 41a, Tattvavivekavyakhya 49a, Māyāvādakhandanavyākhyā 566, Prapañcamithyātvānumānakhandanavyākhyā 80. Complete. For Private and Personal Use Only A commentary on the Upadhikaṇḍana, otherwise known as the Tattvaprakasikā of Anandatirtha: by Jayatirtha.
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy