SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUBCRIPTS. 2928 येन विज्ञानमात्रेण नृणां प्रज्ञा विवर्धते । अष्टोत्तरशतं श्लोकं(काः) चाणक्य(क्ये) सारसङ्ग्रहम् हे) ॥२॥ मूलसूत्रं प्रवक्ष्यामि चाणक्येन यथोदितम् ।। येन विज्ञानमात्रेण मूर्यो भवति पण्डितः ॥ ३ ॥ लुब्धमर्थेन गृह्णीयास्तब्धमञ्जलिकर्मणा । मूर्ख सदानुवर्तेन याथातथ्येन पण्डितः(म्) ॥ ४ ॥ . रूपयौवनसम्पन्ना विशालकुलसम्भवा(:) । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ५ ॥ End: गुरुरमिजिातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुस्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ १०९ ॥ आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् । ने(नि)ष्ठा शान्ति(स)तपो दानं नवधा कुललक्षणम् ॥ ११ ॥ Colophon: इति चाणक्याक्षर(र्थशास्त्र)स्य समुच्चयं स(यस्स)माप्तम्(:) | No. 3875. नीतिप्रकाशिका. NITIPRAKASIKA. Substance, paper. Size, 123 x 84 inches. Pages, 72. Linee, 16 on a page. Character, Dēvanāgarī. Condition, Good. Appearance, new. Sargas 1 to 8. Vaisampāyana details in this work the various duties of kings with special reference to the art of war. 279-A For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy