SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 2922 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF युवराजाभिषेचने पुत्रस्य भ्रातुर्वा यौवराज्यप्रतिपादने । पुत्रजन्मनि वा राज्ञः पुत्रजनने । पुत्रग्रहणं पौत्रनप्त्रोरप्युपलक्षणार्थम् । वाशब्दादश्वमेधादिमहाक्रतुदीक्षासूल्कापात भूमिकम्पादिमहोत्पातेषु राज्ञो जनपदस्य वा व्याधिदुर्भिक्षादिमहाभयेषु च सर्वेषामपि बन्धनागारस्थानां बन्धनस्य मोक्षोऽभिधीयते । विशालाक्षप्रभृतिभिः पूर्वाचार्यैरिति । एतेषु निमितेषु महादोषानपि मुचेदित्यर्थ इति ॥ Colophon : इति भट्टस्वामिनः प्रतिपदपञ्चिकायाम् अर्थशास्त्रटीकायामध्यक्षप्र चारिके द्वितीयेऽधिकरणे षट्त्रिंशोऽध्यायः ॥ नागरिकप्रणिधिः || आदितस्सप्तपञ्चाशोऽध्यायः ॥ कौटिल्यार्थशास्त्रस्याध्यक्ष प्रचारिके द्वितीयमधिकरणं समाप्तम् ॥ Beginning: Acharya Shri Kailassagarsuri Gyanmandir No. 3874. चाणक्यनीतिसारसङ्ग्रहः. CĀNAKYANĪTISĀRASANGRAHAH. Substance, paper. Size, 8 x 3 inches. Pages, 15. Lines, 8 on a page. Character, Devanagari. Condition, good. Appearance, old. This professes to give in 108 stanzas the essence of various works on government. It is also called Canakya-kāvya. Complete. अथ चाणक्यकाव्यं लिख्यते- नानाशास्त्रोद्धतं वक्ष्ये राजनीतिसमुच्चयम् । सर्वबीजमिदं शास्त्रं चाणक्यं सारसङ्ग्रहम् ॥ १ ॥ For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy