SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2924 A DESCRIPTIVE CATALOGUE OF Beginning: श्रीमद्गजाननं वाणीं नत्वा ब्रह्मादिसद्गुरून् । नीतिप्रकाशिका सेयं तन्यते ह्यादरान्मया ॥ श्रीमत्तक्षशिलायां तु सूपविष्टं वरासने । जनमेजयभूपालं द्रष्टुकामो महातपाः ।। वैशम्पायननामा तु महर्षिसंशितव्रतः । अभ्यागात्सहितश्शिष्यासशिष्यो महामुनिः ॥ तमायान्तमर्षि श्रुत्वा जनमेजयभूपतिः । प्रत्युजगाम सहसा सह मन्त्रिपुरोहितैः ।। धृत्वा यात्रामारभस्व प्राप्तकालमारन्दम । पाणिमूलं च विज्ञाय व्यवसायं पराजयम् ।। स्वमूलं तु दृढं कृत्वा परान् याहि विशां पते । विक्रमस्व विजेतुं तं जित्वा च परिपालय ॥ दृढमष्टाङ्गसंयुक्ता चतुर्विधबला चमः । बलमुख्यैस्सुनीता ते द्विषतां प्र(प्री)तिवर्धनी ॥ इत्येवमनुशास्यैनं ब्रह्मा लोकगुरुः पुनः । धनुर्वेदं ग्राहयितुं वक्तुमेवोपचक्रमे ॥ Colophon: ___ इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां सङ्गतिप्रदर्शनपूर्वकराजधर्मोपदेशो नाम प्रथमस्सर्गः ॥ . End: नीतिशास्त्रमिदं प्रोक्तं मया ले जनमेजय । सङ्क्षपेण गमिष्यामि यत्र व्यासो गुरुमम ॥ For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy