SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्ड निमित्तेषु दण्डभेदव्यवस्था । अचैव मनुः, अष्टापाद्यन्तु शूद्रस्य स्तेये भवति किल्विषम् । षोड़शैव तु वैश्यस्य हाविंशत्क्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तदोषगुणवेदिनः ॥ 'अत्र ज्ञानतारतम्याच्चतुःषष्ट्यादिदण्डविकल्पः । यत्तु ब्राह्मणस्य पक्षत्रयो निर्गुणगुणवदतिगुणापेक्षया व्यवस्थितमिति सर्वज्ञेन व्याख्यातं तत्रापि गुणो ज्ञानमेव अन्यथोपसंहारविरोधात् । यद्यपि ब्राह्मणदेः शूद्राद्यपेक्षया दण्डापकर्ष उचितो दृष्टश्च । तथापि निन्दितं जानतस्तत्करणमपराधगौरवमापादयति ज्ञानञ्च होनस्य कदाचिदवलप्यतेऽपि न तूत्तमस्येति तस्य तारतम्ये जातिरुपयुज्यते। एतच्च तदोषगुणविदुष' इति रत्नाकरे पठित्वा स्पष्टीकृतं तदेतदुदाहरणमाकरे दृष्ट्वा लिखितं स्पष्टन्तूदाहरणान्तरम् । यथा कात्यायनः, येन दोषेण शूद्रस्य दण्डो भवति धर्मतः । तेन विट्झचविप्राणां दिगुणो' दिगुणो भवेत् ॥ एवं द्रव्यतो यथा नारदः,सर्वेषामल्यमूल्यानां मूल्यात् पञ्चगुणो दमः । १ ग व्यथ । २ ख ग पक्षत्रयम् । ३ ख ग व्यवस्थितम् । ४ क- विद्भिरिति । ५ ग पुस्तके दण्डानाम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy