SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २० दविवेकः । कार्षापणस्त्रिका ज्ञेयास्ताश्चतस्रस्तु धानिकाः' । ते द्वादश सुवर्णन्तु दौनारो धानिकः स्मृतः ॥ अच रत्नाकरे वृद्धिप्रकरणौयः क्वचित् पलस्येति' पाठो लिपि प्रमादः । कामधेनु - कल्पतरु - कृत्यसार - मिताक्षरा-स्मृतिसारेषु मानप्रकरणे मूईन्यपाठदर्शनात् पण-कार्षापणादिप्रकरणे सुवर्णमाषस्य पलस्य लक्षणायोगाच्च । पञ्चनद्या इति शास्त्रीयव्यवहारात् कार्षापणप्रमाणं तदेव निबद्धं यत् पञ्चनदौप्रदेशप्रसिद्धम् । इतरतु तच तचैव व्यवहारिकम् । यथा नारदः,— कार्षापण दक्षिणस्यां दिशि रौप्यः प्रवर्त्तते । पणैर्निबद्धः पूर्व्वस्यां षोड़शैव पणाः स तु ॥ स्वश्च सौवर्णिको माषः पञ्चरत्तिकः । राजतो रित्तिस्तथा पुराणस्य विंशतिभागो माषः । कात्यायन दर्शनात् । Acharya Shri Kailassagarsuri Gyanmandir तथा,— पणस्य विंशतितमो भागो माषः । नारदवचनात् तथा, — कार्षापणस्य चतुर्थों भागो माषः माषावराई इत्यादिवक्ष्यमाणनारदवचनस्वरसाच्च । तथा, — कार्षापणपादः चतुः काकिनीको माषः, वक्ष्यमाणनारदवचनात्। राजतश्चापरो माषो विष्णुगुप्तदर्शनात् कृष्णलस्य साधारण्यं युक्तमेव । १ ग पुस्तके धानकः । ३ ग पनस्य । २ क क्काचित्कः पनस्येति । ४ क पुस्तके – पदः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy