SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धनदह संख्या । Acharya Shri Kailassagarsuri Gyanmandir अथ मनु-विष्णु पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रन्त्वेव चोत्तमः ॥ याज्ञवल्क्यः, साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः ॥ यत्तु — कार्षापणसहस्रन्तु दण्ड उत्तमसाहसः । इत्यादि बृहस्पतिवचनं, तत्र कार्षापणः पण एव दयोः पर्य्यायत्वात् । अत्र 'चतुर्विंशतिरित्यादौ सर्व्वच संख्येयाकाङ्क्षायां पणो द्रष्टव्यः, पणानामिति विष्णुवचनात् । २३ कल्पतरुकारादयश्च मनुवचनानुसारेणैव तच तच साहसान् वक्ष्यन्ति । अथाच मानसंज्ञायां मनुः, लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्य सुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ सर्षपाः षट् यवो मध्यस्त्रियवं त्वेव कृष्णलम् । लोकव्यवहारार्थं प्रवक्ष्यामीत्यर्थः । मध्यो नातिस्थूला नातिकृश इत्यर्थः । १ क चतुर्विंशत्यादौ । ग घ ङ त्वेककृष्णलं । चियवन्त्वेवेति – गुञ्जा तु स्यात् चिभिर्यवैः । इत्यगस्तिप्रोक्तदर्शनात् कृष्णलव्यवहाराणां गुञ्जानां For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy