SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कूटसाक्षिदण्डः। ३४७ नारदः श्रावयित्वा तथाऽन्येभ्यः साक्षित्वं योऽतिनिहते । स विनयो भृशतरं कूटसाक्ष्यधिको हि सः॥ विष्णुः, कूटसाक्षिणां सर्वस्वापहारः कार्यः । एतच्च वारंवारं कूटसाक्ष्य इति रत्नाकरः। एवञ्च याज्ञवल्क्योक्तदण्डोऽनभ्यासविषय इति गम्यते। ग्रहेश्वरमिश्रास्तु अल्पधनस्य पूर्वसङ्ख्या दण्डाः, दण्डासम्पत्तौ सर्वस्वदण्ड इत्याहुः । अथ मनु-नारदौ,यस्य दृश्येत सप्ताहादुक्तसाक्ष्यस्य साक्षिणः । रोगोऽनि तिमरणमणं दाप्यो दमञ्च सः ॥ रोगादित्वमशुचित्वलिङ्गमाचपरं, दमस्तु पूर्वोक्तः सहस्रादिः। विवादपदहिगुणो वा पञ्चाशदादिर्वा । यत्र दृष्टात् प्रमादात् कूटत्वनिश्चयो नास्ति तचादृष्टादपि तन्निश्चये यथोक्तो दण्ड इति तात्पर्य्यम् । अत एव कालान्तरे साक्षित्वतत्वज्ञानाय मनुनारदयोरित्युपक्रम्य ग्रहेश्वरमिभैरवतारितम् । भवदेवोऽप्याह, यदि कृतदिव्यस्य सप्ताहाभ्यन्तरे रोगादिकमुपलक्ष्यते तदासौ कूटसाक्षी ऋणं दाप्यो दण्ड्यश्चेति । १ क बवान्सरं। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy