SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४६ www.kobatirth.org - दण्ड़विवेकः । Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यः, यः साक्ष्ये श्रावितोऽन्येभ्यो निहुते तत्तमोदृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत् ॥ तमोवृतो रागाद्याक्रान्तचित्तो यथाज्ञातमर्थमन्येभ्यः' पूर्व्वं श्रावयित्वा निगदकाले यस्तं निह्नुतेऽपलपति सोऽष्टगुणं दण्डं दाप्यः । अष्टगुणता तु विवादविषयापेक्षया तस्यैवोपस्थितत्वात् अतएव रत्नाकरादौ व्याख्यातं आगमत्वादस्यार्थस्येति । मिताक्षरायान्तु, विवादपराजयनिमित्ताद्दण्डादष्टगुणमुक्तम् । व्यवहारतरङ्गे तु ग्रहेश्वर मिश्रा आहुः, - होने कर्म्मणि पश्चाशदित्यादिवचनबोधिताद्दण्डादष्टगुणत्वमेवेति । तन्मतेऽपि नियतसंख्यके ऋणादिविवादे तदपेक्षयैवाष्टगुणत्वं द्रष्टव्यं पृथक् पृथक् इत्यादिवाक्ये तेनैव तथा व्यवस्थाया दर्शितत्वात् ब्राह्मणस्य विवासनं देशनिष्काशनम् । मिताक्षराकारमते तु नग्नौकरणं गृहभङ्गो देशनिष्काशनमिति त्रिविधं तद्विषयानुसारेण व्यवस्थितम् । तथेतरेषां यथोक्तदण्डासम्भवे स्वजात्युक्तकर्म्मनिगडवन्ध- काराप्रवेशनादौनौति स एवाह | दण्डाधिक्यञ्चेदमपराधगौरवादिति दृष्टानुबोधितैव । अतएव निहुत इत्यच निहवो विशेषकौटिल्यमिति व्याख्यातम् । कृत्यसागरे आह च १ क अन्योऽन्यम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy