________________
Shri Mahavir Jain Aradhana Kendra
३०८
www.kobatirth.org
दण्डविवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ जानतः साक्षिणः कौटिल्यादनिगदतो दण्डः ।
तत्र मनुः,—
चिपक्षादब्रुवन् साक्ष्यमृणादिषु नरोऽगदः । तदृणं प्राप्नुयात्सर्व्वं दशवन्धञ्च सर्व्वतः ॥ अगद इति अपरिहरणौयप्रतिवन्धकाभावपरं दशवन्धो दशमांशः । तेन यः पृव्यमानो वाधकं विना पक्ष येणापि न ब्रते स दशमांशसहितमृणं प्राप्नुयात् तस्य दाता भवेदित्यर्थः । तत्र दशमांशः कलास्थान इति ग्रहेश्वरमिश्राः । तेन राज्ञे दण्डोऽयमिति भ्रमः ।
यत्तु -
अब्रुवन् हि नरः साक्ष्यमृणं सदशवन्धकम् । राज्ञा सर्व्वं प्रदाप्यः षट्चत्वारिंशत्तमेऽहनि ॥ इत्यत्र मिताक्षरायां व्याख्यातम् । सर्व्वं सहकिमृणं धनिने दाप्यः सदशमांशश्च राज्ञो भवति । राज्ञाऽधमर्णिको दाप्यः साधितादंशकं शतमित्युक्तत्वात् । इति चिन्त्यम् ।
राज्ञेत्यादि वाक्यस्य यत्र राज्ञो धनसाधनं तद्विषयत्वात् साधितादिति श्रवणात् । यत्र धनिको दुर्वलः स्वयमशक्नुवन् राज्ञा साधितार्थो भवति तचाधमर्णस्य दण्डमाहेति स्वयमेतस्यावतारणात् ।
१ क राजा ।
For Private And Personal Use Only