SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६८ www.kobatirth.org दण्ड़विवेकः । पणशतं दण्ड्य इत्यनुषङ्गः । कात्यायनः, Acharya Shri Kailassagarsuri Gyanmandir तडागोद्यानतीर्थानि योऽमेध्येन विनाशयेत् । अमेध्यं शोधयित्वा तु दण्डयेत् पूर्व्वसाहसम् ॥ अथ गृहकुड्यादिभेदे विष्णुः — दण्डानुवृत्तौ । गृहकुड्याद्युपभेत्ता मध्यमसाहसं तच्च योजयेत् । तद्गृहकुड्यादि योजयेत् प्रतिसंस्कुर्य्यात् भेदक इत्यर्थात् । एतच्च गृहसहितकुड्यादिगतप्रौढविदारणविषयम् । अन्यच याज्ञवल्क्यः, अभिघाते तथा भेदे छेदे कुड्यावघातने' । पणन्दण्ड्यः पञ्चदश विंशतिं तद्दयं यथा ॥ कुद्यस्याभिघातो बन्धनशिथिलौकरणम् । तच पञ्चपणा दण्डः । भेदः क्वापि बन्धनादिविघटनं, तत्र दशपणाः । छेदो द्वैधीकरणम् । तच विंशतिपणाः । अवघात उक्तेभ्योऽधिको विमर्हः । तच चत्वारिंशत्पणा इत्यर्थः, इति रत्नाकरः । एवमेव मिश्राः । ―― मिताक्षरायान्तु कुद्यावघातन इत्यत्र कुद्दालपातन इति तयमित्यच तद्ययमिति च पठितम् । व्याख्यातञ्च । कुद्दालादिना कुड्याभिघाते विदारणे द्वैधकरणे च यथाक्रमं पञ्चपणो दशपणो विंशतिपणश्च दण्डः । कुड्यस्यापासने पुनरेते त्रयो दण्डाः समुचिता १ क्वचित् व्यवपातने इति पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy